Rig Veda

Progress:33.2%

त्वं दि॒वो ध॒रुणं॑ धिष॒ ओज॑सा पृथि॒व्या इ॑न्द्र॒ सद॑नेषु॒ माहि॑नः । त्वं सु॒तस्य॒ मदे॑ अरिणा अ॒पो वि वृ॒त्रस्य॑ स॒मया॑ पा॒ष्या॑रुजः ॥ त्वं दिवो धरुणं धिष ओजसा पृथिव्या इन्द्र सदनेषु माहिनः । त्वं सुतस्य मदे अरिणा अपो वि वृत्रस्य समया पाष्यारुजः ॥

sanskrit

You, mighty Indra, send down from the heaven by your power, upon the realms of earth, the (world) sustaining rain; exhilarated (by Soma), you have expelled the waters (from the clouds), and have crushed Vṛtra by a solid rock.

english translation

tvaM di॒vo dha॒ruNaM॑ dhiSa॒ oja॑sA pRthi॒vyA i॑ndra॒ sada॑neSu॒ mAhi॑naH | tvaM su॒tasya॒ made॑ ariNA a॒po vi vR॒trasya॑ sa॒mayA॑ pA॒SyA॑rujaH || tvaM divo dharuNaM dhiSa ojasA pRthivyA indra sadaneSu mAhinaH | tvaM sutasya made ariNA apo vi vRtrasya samayA pASyArujaH ||

hk transliteration