Rig Veda

Progress:29.9%

अ॒भि त्यं मे॒षं पु॑रुहू॒तमृ॒ग्मिय॒मिन्द्रं॑ गी॒र्भिर्म॑दता॒ वस्वो॑ अर्ण॒वम् । यस्य॒ द्यावो॒ न वि॒चर॑न्ति॒ मानु॑षा भु॒जे मंहि॑ष्ठम॒भि विप्र॑मर्चत ॥ अभि त्यं मेषं पुरुहूतमृग्मियमिन्द्रं गीर्भिर्मदता वस्वो अर्णवम् । यस्य द्यावो न विचरन्ति मानुषा भुजे मंहिष्ठमभि विप्रमर्चत ॥

sanskrit

Anime with praises that ram, (Indra), who is adored by many, who is gratified by hymns, and is an ocean of wealth; whose good deeds spread abroad for the benefit of mankind, like the rays of light; worship the powerful and wise Indra, for the enjoyment of prosperity.

english translation

a॒bhi tyaM me॒SaM pu॑ruhU॒tamR॒gmiya॒mindraM॑ gI॒rbhirma॑datA॒ vasvo॑ arNa॒vam | yasya॒ dyAvo॒ na vi॒cara॑nti॒ mAnu॑SA bhu॒je maMhi॑SThama॒bhi vipra॑marcata || abhi tyaM meSaM puruhUtamRgmiyamindraM gIrbhirmadatA vasvo arNavam | yasya dyAvo na vicaranti mAnuSA bhuje maMhiSThamabhi vipramarcata ||

hk transliteration

अ॒भीम॑वन्वन्त्स्वभि॒ष्टिमू॒तयो॑ऽन्तरिक्ष॒प्रां तवि॑षीभि॒रावृ॑तम् । इन्द्रं॒ दक्षा॑स ऋ॒भवो॑ मद॒च्युतं॑ श॒तक्र॑तुं॒ जव॑नी सू॒नृतारु॑हत् ॥ अभीमवन्वन्त्स्वभिष्टिमूतयोऽन्तरिक्षप्रां तविषीभिरावृतम् । इन्द्रं दक्षास ऋभवो मदच्युतं शतक्रतुं जवनी सूनृतारुहत् ॥

sanskrit

The protecting and fostering Ṛbhus hastened to the presence of Indra, of graceful motion, and irradiating the firmament, imbued with vigour, the humiliator of his enemies, the performer of a hundred pious acts; and by them, encouraging words were uttered.

english translation

a॒bhIma॑vanvantsvabhi॒STimU॒tayo॑'ntarikSa॒prAM tavi॑SIbhi॒rAvR॑tam | indraM॒ dakSA॑sa R॒bhavo॑ mada॒cyutaM॑ za॒takra॑tuM॒ java॑nI sU॒nRtAru॑hat || abhImavanvantsvabhiSTimUtayo'ntarikSaprAM taviSIbhirAvRtam | indraM dakSAsa Rbhavo madacyutaM zatakratuM javanI sUnRtAruhat ||

hk transliteration

त्वं गो॒त्रमङ्गि॑रोभ्योऽवृणो॒रपो॒तात्र॑ये श॒तदु॑रेषु गातु॒वित् । स॒सेन॑ चिद्विम॒दाया॑वहो॒ वस्वा॒जावद्रि॑ग वावसा॒नस्य॑ न॒र्तय॑न् ॥ त्वं गोत्रमङ्गिरोभ्योऽवृणोरपोतात्रये शतदुरेषु गातुवित् । ससेन चिद्विमदायावहो वस्वाजावद्रिं वावसानस्य नर्तयन् ॥

sanskrit

You have opened the cloud for the Aṅgirasas you have shown the way to Atri, who vexes his adversaries by a hundred doors (by a number of yantras, means or contrivances); you have granted wealth, with food, to Vimada; you are wielding your thunderbolt in defence of a worshipper engaged in battle.

english translation

tvaM go॒tramaGgi॑robhyo'vRNo॒rapo॒tAtra॑ye za॒tadu॑reSu gAtu॒vit | sa॒sena॑ cidvima॒dAyA॑vaho॒ vasvA॒jAvadri॑ga vAvasA॒nasya॑ na॒rtaya॑n || tvaM gotramaGgirobhyo'vRNorapotAtraye zatadureSu gAtuvit | sasena cidvimadAyAvaho vasvAjAvadriM vAvasAnasya nartayan ||

hk transliteration

त्वम॒पाम॑पि॒धाना॑वृणो॒रपाधा॑रय॒: पर्व॑ते॒ दानु॑म॒द्वसु॑ । वृ॒त्रं यदि॑न्द्र॒ शव॒साव॑धी॒रहि॒मादित्सूर्यं॑ दि॒व्यारो॑हयो दृ॒शे ॥ त्वमपामपिधानावृणोरपाधारयः पर्वते दानुमद्वसु । वृत्रं यदिन्द्र शवसावधीरहिमादित्सूर्यं दिव्यारोहयो दृशे ॥

sanskrit

You have opened the receptacle of the waters; you have detained in the mountain the treasure of the malignant; when you had slain Vṛtra, the destryer, you made the sun visible in the sky.

english translation

tvama॒pAma॑pi॒dhAnA॑vRNo॒rapAdhA॑raya॒: parva॑te॒ dAnu॑ma॒dvasu॑ | vR॒traM yadi॑ndra॒ zava॒sAva॑dhI॒rahi॒mAditsUryaM॑ di॒vyAro॑hayo dR॒ze || tvamapAmapidhAnAvRNorapAdhArayaH parvate dAnumadvasu | vRtraM yadindra zavasAvadhIrahimAditsUryaM divyArohayo dRze ||

hk transliteration

त्वं मा॒याभि॒रप॑ मा॒यिनो॑ऽधमः स्व॒धाभि॒र्ये अधि॒ शुप्ता॒वजु॑ह्वत । त्वं पिप्रो॑र्नृमण॒: प्रारु॑ज॒: पुर॒: प्र ऋ॒जिश्वा॑नं दस्यु॒हत्ये॑ष्वाविथ ॥ त्वं मायाभिरप मायिनोऽधमः स्वधाभिर्ये अधि शुप्तावजुह्वत । त्वं पिप्रोर्नृमणः प्रारुजः पुरः प्र ऋजिश्वानं दस्युहत्येष्वाविथ ॥

sanskrit

You, Indra, by the devices, have humbled the deceivers who presented oblations to their own mouths; propitious to men, you have destroyed the cities of Pipru, and have well defended Ṛjiśvan in robber-destroying (contest).

english translation

tvaM mA॒yAbhi॒rapa॑ mA॒yino॑'dhamaH sva॒dhAbhi॒rye adhi॒ zuptA॒vaju॑hvata | tvaM pipro॑rnRmaNa॒: prAru॑ja॒: pura॒: pra R॒jizvA॑naM dasyu॒hatye॑SvAvitha || tvaM mAyAbhirapa mAyino'dhamaH svadhAbhirye adhi zuptAvajuhvata | tvaM piprornRmaNaH prArujaH puraH pra RjizvAnaM dasyuhatyeSvAvitha ||

hk transliteration