Rig Veda

Progress:99.8%

इ॒य॒त्ति॒का श॑कुन्ति॒का स॒का ज॑घास ते वि॒षम् । सो चि॒न्नु न म॑राति॒ नो व॒यं म॑रामा॒रे अ॑स्य॒ योज॑नं हरि॒ष्ठा मधु॑ त्वा मधु॒ला च॑कार ॥ इयत्तिका शकुन्तिका सका जघास ते विषम् । सो चिन्नु न मराति नो वयं मरामारे अस्य योजनं हरिष्ठा मधु त्वा मधुला चकार ॥

sanskrit

That little insignifcant bird has swallowed your venom; she does not die; nor shall we die; for, although afar off, yet drawn by his coursers, (the Sun) will overtake (the poison); the science of antidotes has converted you, (Poison), to ambrosia.

english translation

i॒ya॒tti॒kA za॑kunti॒kA sa॒kA ja॑ghAsa te vi॒Sam | so ci॒nnu na ma॑rAti॒ no va॒yaM ma॑rAmA॒re a॑sya॒ yoja॑naM hari॒SThA madhu॑ tvA madhu॒lA ca॑kAra || iyattikA zakuntikA sakA jaghAsa te viSam | so cinnu na marAti no vayaM marAmAre asya yojanaM hariSThA madhu tvA madhulA cakAra ||

hk transliteration

त्रिः स॒प्त वि॑ष्पुलिङ्ग॒का वि॒षस्य॒ पुष्य॑मक्षन् । ताश्चि॒न्नु न म॑रन्ति॒ नो व॒यं म॑रामा॒रे अ॑स्य॒ योज॑नं हरि॒ष्ठा मधु॑ त्वा मधु॒ला च॑कार ॥ त्रिः सप्त विष्पुलिङ्गका विषस्य पुष्यमक्षन् । ताश्चिन्नु न मरन्ति नो वयं मरामारे अस्य योजनं हरिष्ठा मधु त्वा मधुला चकार ॥

sanskrit

May the thrice-seven sparks (of Agni) consume the influence of the venom; they verily do not perish;nor shall we die; for, although afar off, the Sun, drawn by his coursers, will overtake the poison; the science of antidotes has converted you, (Poison), to ambrosia.

english translation

triH sa॒pta vi॑SpuliGga॒kA vi॒Sasya॒ puSya॑makSan | tAzci॒nnu na ma॑ranti॒ no va॒yaM ma॑rAmA॒re a॑sya॒ yoja॑naM hari॒SThA madhu॑ tvA madhu॒lA ca॑kAra || triH sapta viSpuliGgakA viSasya puSyamakSan | tAzcinnu na maranti no vayaM marAmAre asya yojanaM hariSThA madhu tvA madhulA cakAra ||

hk transliteration

न॒वा॒नां न॑वती॒नां वि॒षस्य॒ रोपु॑षीणाम् । सर्वा॑सामग्रभं॒ नामा॒रे अ॑स्य॒ योज॑नं हरि॒ष्ठा मधु॑ त्वा मधु॒ला च॑कार ॥ नवानां नवतीनां विषस्य रोपुषीणाम् । सर्वासामग्रभं नामारे अस्य योजनं हरिष्ठा मधु त्वा मधुला चकार ॥

sanskrit

I recite the names of ninety and nine (rivers), the destroyers of poison; although afar off, (the Sun), drawn by his coursers, will overtake the poison; the science of antidotes has converted you, (Poison), to ambrosia.

english translation

na॒vA॒nAM na॑vatI॒nAM vi॒Sasya॒ ropu॑SINAm | sarvA॑sAmagrabhaM॒ nAmA॒re a॑sya॒ yoja॑naM hari॒SThA madhu॑ tvA madhu॒lA ca॑kAra || navAnAM navatInAM viSasya ropuSINAm | sarvAsAmagrabhaM nAmAre asya yojanaM hariSThA madhu tvA madhulA cakAra ||

hk transliteration

त्रिः स॒प्त म॑यू॒र्य॑: स॒प्त स्वसा॑रो अ॒ग्रुव॑: । तास्ते॑ वि॒षं वि ज॑भ्रिर उद॒कं कु॒म्भिनी॑रिव ॥ त्रिः सप्त मयूर्यः सप्त स्वसारो अग्रुवः । तास्ते विषं वि जभ्रिर उदकं कुम्भिनीरिव ॥

sanskrit

May the thrice-seven peahens, the seven-sister rivers, carry off, (O Body), your poison, as maidens, with pitchers, carry away water.

english translation

triH sa॒pta ma॑yU॒rya॑: sa॒pta svasA॑ro a॒gruva॑: | tAste॑ vi॒SaM vi ja॑bhrira uda॒kaM ku॒mbhinI॑riva || triH sapta mayUryaH sapta svasAro agruvaH | tAste viSaM vi jabhrira udakaM kumbhinIriva ||

hk transliteration

इ॒य॒त्त॒कः कु॑षुम्भ॒कस्त॒कं भि॑न॒द्म्यश्म॑ना । ततो॑ वि॒षं प्र वा॑वृते॒ परा॑ची॒रनु॑ सं॒वत॑: ॥ इयत्तकः कुषुम्भकस्तकं भिनद्म्यश्मना । ततो विषं प्र वावृते पराचीरनु संवतः ॥

sanskrit

May the insignificant mongoose (carry off) your venom, (Poison); if not, I will crush the vile (creature) with a stone; so may the poison depart (from my body) and go to distant regions.

english translation

i॒ya॒tta॒kaH ku॑Sumbha॒kasta॒kaM bhi॑na॒dmyazma॑nA | tato॑ vi॒SaM pra vA॑vRte॒ parA॑cI॒ranu॑ saM॒vata॑: || iyattakaH kuSumbhakastakaM bhinadmyazmanA | tato viSaM pra vAvRte parAcIranu saMvataH ||

hk transliteration