Rig Veda

Progress:99.9%

न॒वा॒नां न॑वती॒नां वि॒षस्य॒ रोपु॑षीणाम् । सर्वा॑सामग्रभं॒ नामा॒रे अ॑स्य॒ योज॑नं हरि॒ष्ठा मधु॑ त्वा मधु॒ला च॑कार ॥ नवानां नवतीनां विषस्य रोपुषीणाम् । सर्वासामग्रभं नामारे अस्य योजनं हरिष्ठा मधु त्वा मधुला चकार ॥

sanskrit

I recite the names of ninety and nine (rivers), the destroyers of poison; although afar off, (the Sun), drawn by his coursers, will overtake the poison; the science of antidotes has converted you, (Poison), to ambrosia.

english translation

na॒vA॒nAM na॑vatI॒nAM vi॒Sasya॒ ropu॑SINAm | sarvA॑sAmagrabhaM॒ nAmA॒re a॑sya॒ yoja॑naM hari॒SThA madhu॑ tvA madhu॒lA ca॑kAra || navAnAM navatInAM viSasya ropuSINAm | sarvAsAmagrabhaM nAmAre asya yojanaM hariSThA madhu tvA madhulA cakAra ||

hk transliteration