Rig Veda

Progress:94.0%

पू॒र्वीर॒हं श॒रद॑: शश्रमा॒णा दो॒षा वस्तो॑रु॒षसो॑ ज॒रय॑न्तीः । मि॒नाति॒ श्रियं॑ जरि॒मा त॒नूना॒मप्यू॒ नु पत्नी॒र्वृष॑णो जगम्युः ॥ पूर्वीरहं शरदः शश्रमाणा दोषा वस्तोरुषसो जरयन्तीः । मिनाति श्रियं जरिमा तनूनामप्यू नु पत्नीर्वृषणो जगम्युः ॥

sanskrit

(Lopāmudrā): Many years have I been serving you diligently, both day and night, and through mornings, bringing on old age; decay now impairs the beauty of my limbs; what, therefore, is now (to be done); let husbands approach their wives.

english translation

pU॒rvIra॒haM za॒rada॑: zazramA॒NA do॒SA vasto॑ru॒Saso॑ ja॒raya॑ntIH | mi॒nAti॒ zriyaM॑ jari॒mA ta॒nUnA॒mapyU॒ nu patnI॒rvRSa॑No jagamyuH || pUrvIrahaM zaradaH zazramANA doSA vastoruSaso jarayantIH | minAti zriyaM jarimA tanUnAmapyU nu patnIrvRSaNo jagamyuH ||

hk transliteration

ये चि॒द्धि पूर्व॑ ऋत॒साप॒ आस॑न्त्सा॒कं दे॒वेभि॒रव॑दन्नृ॒तानि॑ । ते चि॒दवा॑सुर्न॒ह्यन्त॑मा॒पुः समू॒ नु पत्नी॒र्वृष॑भिर्जगम्युः ॥ ये चिद्धि पूर्व ऋतसाप आसन्त्साकं देवेभिरवदन्नृतानि । ते चिदवासुर्नह्यन्तमापुः समू नु पत्नीर्वृषभिर्जगम्युः ॥

sanskrit

The ancient sages, disseminators of truth, who, verily, conversed of tuths with the gods, begot (progeny), nor thereby violated (their vow of continence), therefore should wives be approached by their husbands.

english translation

ye ci॒ddhi pUrva॑ Rta॒sApa॒ Asa॑ntsA॒kaM de॒vebhi॒rava॑dannR॒tAni॑ | te ci॒davA॑surna॒hyanta॑mA॒puH samU॒ nu patnI॒rvRSa॑bhirjagamyuH || ye ciddhi pUrva RtasApa AsantsAkaM devebhiravadannRtAni | te cidavAsurnahyantamApuH samU nu patnIrvRSabhirjagamyuH ||

hk transliteration

न मृषा॑ श्रा॒न्तं यदव॑न्ति दे॒वा विश्वा॒ इत्स्पृधो॑ अ॒भ्य॑श्नवाव । जया॒वेदत्र॑ श॒तनी॑थमा॒जिं यत्स॒म्यञ्चा॑ मिथु॒नाव॒भ्यजा॑व ॥ न मृषा श्रान्तं यदवन्ति देवा विश्वा इत्स्पृधो अभ्यश्नवाव । जयावेदत्र शतनीथमाजिं यत्सम्यञ्चा मिथुनावभ्यजाव ॥

sanskrit

(Agastya): Penance has not been practised in vain; since the gods protect us, we may indulge all our desires; in this world we may triumph in many conflicts, if we exert ourselves mutually together.

english translation

na mRSA॑ zrA॒ntaM yadava॑nti de॒vA vizvA॒ itspRdho॑ a॒bhya॑znavAva | jayA॒vedatra॑ za॒tanI॑thamA॒jiM yatsa॒myaJcA॑ mithu॒nAva॒bhyajA॑va || na mRSA zrAntaM yadavanti devA vizvA itspRdho abhyaznavAva | jayAvedatra zatanIthamAjiM yatsamyaJcA mithunAvabhyajAva ||

hk transliteration

न॒दस्य॑ मा रुध॒तः काम॒ आग॑न्नि॒त आजा॑तो अ॒मुत॒: कुत॑श्चित् । लोपा॑मुद्रा॒ वृष॑णं॒ नी रि॑णाति॒ धीर॒मधी॑रा धयति श्व॒सन्त॑म् ॥ नदस्य मा रुधतः काम आगन्नित आजातो अमुतः कुतश्चित् । लोपामुद्रा वृषणं नी रिणाति धीरमधीरा धयति श्वसन्तम् ॥

sanskrit

Desire, either from this cause or from that, has come upon me whilst engaged in prayer and suppressing (passion); let Lopāmudrā approach her husband; the unsteady feminine le beguiles the firm and resolute man.

english translation

na॒dasya॑ mA rudha॒taH kAma॒ Aga॑nni॒ta AjA॑to a॒muta॒: kuta॑zcit | lopA॑mudrA॒ vRSa॑NaM॒ nI ri॑NAti॒ dhIra॒madhI॑rA dhayati zva॒santa॑m || nadasya mA rudhataH kAma Agannita AjAto amutaH kutazcit | lopAmudrA vRSaNaM nI riNAti dhIramadhIrA dhayati zvasantam ||

hk transliteration

इ॒मं नु सोम॒मन्ति॑तो हृ॒त्सु पी॒तमुप॑ ब्रुवे । यत्सी॒माग॑श्चकृ॒मा तत्सु मृ॑ळतु पुलु॒कामो॒ हि मर्त्य॑: ॥ इमं नु सोममन्तितो हृत्सु पीतमुप ब्रुवे । यत्सीमागश्चकृमा तत्सु मृळतु पुलुकामो हि मर्त्यः ॥

sanskrit

(Pupil): I beseech the Soma, which has been drunk in my heart, that it may fully expiate the sin we have committed; man is subject to many desires.

english translation

i॒maM nu soma॒manti॑to hR॒tsu pI॒tamupa॑ bruve | yatsI॒mAga॑zcakR॒mA tatsu mR॑Latu pulu॒kAmo॒ hi martya॑: || imaM nu somamantito hRtsu pItamupa bruve | yatsImAgazcakRmA tatsu mRLatu pulukAmo hi martyaH ||

hk transliteration