Rig Veda

Progress:94.1%

न मृषा॑ श्रा॒न्तं यदव॑न्ति दे॒वा विश्वा॒ इत्स्पृधो॑ अ॒भ्य॑श्नवाव । जया॒वेदत्र॑ श॒तनी॑थमा॒जिं यत्स॒म्यञ्चा॑ मिथु॒नाव॒भ्यजा॑व ॥ न मृषा श्रान्तं यदवन्ति देवा विश्वा इत्स्पृधो अभ्यश्नवाव । जयावेदत्र शतनीथमाजिं यत्सम्यञ्चा मिथुनावभ्यजाव ॥

sanskrit

(Agastya): Penance has not been practised in vain; since the gods protect us, we may indulge all our desires; in this world we may triumph in many conflicts, if we exert ourselves mutually together.

english translation

na mRSA॑ zrA॒ntaM yadava॑nti de॒vA vizvA॒ itspRdho॑ a॒bhya॑znavAva | jayA॒vedatra॑ za॒tanI॑thamA॒jiM yatsa॒myaJcA॑ mithu॒nAva॒bhyajA॑va || na mRSA zrAntaM yadavanti devA vizvA itspRdho abhyaznavAva | jayAvedatra zatanIthamAjiM yatsamyaJcA mithunAvabhyajAva ||

hk transliteration