Rig Veda

Progress:94.2%

न॒दस्य॑ मा रुध॒तः काम॒ आग॑न्नि॒त आजा॑तो अ॒मुत॒: कुत॑श्चित् । लोपा॑मुद्रा॒ वृष॑णं॒ नी रि॑णाति॒ धीर॒मधी॑रा धयति श्व॒सन्त॑म् ॥ नदस्य मा रुधतः काम आगन्नित आजातो अमुतः कुतश्चित् । लोपामुद्रा वृषणं नी रिणाति धीरमधीरा धयति श्वसन्तम् ॥

sanskrit

Desire, either from this cause or from that, has come upon me whilst engaged in prayer and suppressing (passion); let Lopāmudrā approach her husband; the unsteady feminine le beguiles the firm and resolute man.

english translation

na॒dasya॑ mA rudha॒taH kAma॒ Aga॑nni॒ta AjA॑to a॒muta॒: kuta॑zcit | lopA॑mudrA॒ vRSa॑NaM॒ nI ri॑NAti॒ dhIra॒madhI॑rA dhayati zva॒santa॑m || nadasya mA rudhataH kAma Agannita AjAto amutaH kutazcit | lopAmudrA vRSaNaM nI riNAti dhIramadhIrA dhayati zvasantam ||

hk transliteration