Rig Veda

Progress:94.3%

अ॒गस्त्य॒: खन॑मानः ख॒नित्रै॑: प्र॒जामप॑त्यं॒ बल॑मि॒च्छमा॑नः । उ॒भौ वर्णा॒वृषि॑रु॒ग्रः पु॑पोष स॒त्या दे॒वेष्वा॒शिषो॑ जगाम ॥ अगस्त्यः खनमानः खनित्रैः प्रजामपत्यं बलमिच्छमानः । उभौ वर्णावृषिरुग्रः पुपोष सत्या देवेष्वाशिषो जगाम ॥

sanskrit

Agastya, a venerable sage, working with (fit) implements, desiring progeny, offspring, and strength, practised both classes (of obligations), and received true benedictions from the gods.

english translation

a॒gastya॒: khana॑mAnaH kha॒nitrai॑: pra॒jAmapa॑tyaM॒ bala॑mi॒cchamA॑naH | u॒bhau varNA॒vRSi॑ru॒graH pu॑poSa sa॒tyA de॒veSvA॒ziSo॑ jagAma || agastyaH khanamAnaH khanitraiH prajAmapatyaM balamicchamAnaH | ubhau varNAvRSirugraH pupoSa satyA deveSvAziSo jagAma ||

hk transliteration