Rig Veda

Progress:87.2%

इ॒यं वेदि॒: परो॒ अन्त॑: पृथि॒व्या अ॒यं य॒ज्ञो भुव॑नस्य॒ नाभि॑: । अ॒यं सोमो॒ वृष्णो॒ अश्व॑स्य॒ रेतो॑ ब्र॒ह्मायं वा॒चः प॑र॒मं व्यो॑म ॥ इयं वेदिः परो अन्तः पृथिव्या अयं यज्ञो भुवनस्य नाभिः । अयं सोमो वृष्णो अश्वस्य रेतो ब्रह्मायं वाचः परमं व्योम ॥

sanskrit

This altar is the uttermost end of the earth; this sacrifice is the navel of the world; this Soma is the fecundating power of the rain-shedding steed; this Brahmā is the supreme heavn of (holy) speech.

english translation

i॒yaM vedi॒: paro॒ anta॑: pRthi॒vyA a॒yaM ya॒jJo bhuva॑nasya॒ nAbhi॑: | a॒yaM somo॒ vRSNo॒ azva॑sya॒ reto॑ bra॒hmAyaM vA॒caH pa॑ra॒maM vyo॑ma || iyaM vediH paro antaH pRthivyA ayaM yajJo bhuvanasya nAbhiH | ayaM somo vRSNo azvasya reto brahmAyaM vAcaH paramaM vyoma ||

hk transliteration by Sanscript