Rig Veda

Progress:87.3%

स॒प्तार्ध॑ग॒र्भा भुव॑नस्य॒ रेतो॒ विष्णो॑स्तिष्ठन्ति प्र॒दिशा॒ विध॑र्मणि । ते धी॒तिभि॒र्मन॑सा॒ ते वि॑प॒श्चित॑: परि॒भुव॒: परि॑ भवन्ति वि॒श्वत॑: ॥ सप्तार्धगर्भा भुवनस्य रेतो विष्णोस्तिष्ठन्ति प्रदिशा विधर्मणि । ते धीतिभिर्मनसा ते विपश्चितः परिभुवः परि भवन्ति विश्वतः ॥

sanskrit

The seven (sustaining), the embryo (rain) for half a year, the fecundating (element) of the world, abide, by appointment, in the various functions of Viṣṇu. By their intelligence they pervade in thought all around (them), for they are intelligent and diffusive.

english translation

sa॒ptArdha॑ga॒rbhA bhuva॑nasya॒ reto॒ viSNo॑stiSThanti pra॒dizA॒ vidha॑rmaNi | te dhI॒tibhi॒rmana॑sA॒ te vi॑pa॒zcita॑: pari॒bhuva॒: pari॑ bhavanti vi॒zvata॑: || saptArdhagarbhA bhuvanasya reto viSNostiSThanti pradizA vidharmaNi | te dhItibhirmanasA te vipazcitaH paribhuvaH pari bhavanti vizvataH ||

hk transliteration by Sanscript