Rig Veda

Progress:87.2%

पृ॒च्छामि॑ त्वा॒ पर॒मन्तं॑ पृथि॒व्याः पृ॒च्छामि॒ यत्र॒ भुव॑नस्य॒ नाभि॑: । पृ॒च्छामि॑ त्वा॒ वृष्णो॒ अश्व॑स्य॒ रेत॑: पृ॒च्छामि॑ वा॒चः प॑र॒मं व्यो॑म ॥ पृच्छामि त्वा परमन्तं पृथिव्याः पृच्छामि यत्र भुवनस्य नाभिः । पृच्छामि त्वा वृष्णो अश्वस्य रेतः पृच्छामि वाचः परमं व्योम ॥

sanskrit

I ask you, (instrumental tutor of the rite), what is the uttermost end of the earth; I ask you, where is the navel of the world. I ask you, what is the fecundating power of the rain-shedding steed; I ask you, what is the supreme heaven of (holy) speech.

english translation

pR॒cchAmi॑ tvA॒ para॒mantaM॑ pRthi॒vyAH pR॒cchAmi॒ yatra॒ bhuva॑nasya॒ nAbhi॑: | pR॒cchAmi॑ tvA॒ vRSNo॒ azva॑sya॒ reta॑: pR॒cchAmi॑ vA॒caH pa॑ra॒maM vyo॑ma || pRcchAmi tvA paramantaM pRthivyAH pRcchAmi yatra bhuvanasya nAbhiH | pRcchAmi tvA vRSNo azvasya retaH pRcchAmi vAcaH paramaM vyoma ||

hk transliteration by Sanscript