Rig Veda

Progress:87.0%

अप॑श्यं गो॒पामनि॑पद्यमान॒मा च॒ परा॑ च प॒थिभि॒श्चर॑न्तम् । स स॒ध्रीची॒: स विषू॑ची॒र्वसा॑न॒ आ व॑रीवर्ति॒ भुव॑नेष्व॒न्तः ॥ अपश्यं गोपामनिपद्यमानमा च परा च पथिभिश्चरन्तम् । स सध्रीचीः स विषूचीर्वसान आ वरीवर्ति भुवनेष्वन्तः ॥

sanskrit

I have beheld the unwearied protector of the universe, the sun, travelling upwards, the downwards by various paths;invested with aggregative and diffusive radiance, he revolves in the midst of the regions.

english translation

apa॑zyaM go॒pAmani॑padyamAna॒mA ca॒ parA॑ ca pa॒thibhi॒zcara॑ntam | sa sa॒dhrIcI॒: sa viSU॑cI॒rvasA॑na॒ A va॑rIvarti॒ bhuva॑neSva॒ntaH || apazyaM gopAmanipadyamAnamA ca parA ca pathibhizcarantam | sa sadhrIcIH sa viSUcIrvasAna A varIvarti bhuvaneSvantaH ||

hk transliteration by Sanscript

य ईं॑ च॒कार॒ न सो अ॒स्य वे॑द॒ य ईं॑ द॒दर्श॒ हिरु॒गिन्नु तस्मा॑त् । स मा॒तुर्योना॒ परि॑वीतो अ॒न्तर्ब॑हुप्र॒जा निॠ॑ति॒मा वि॑वेश ॥ य ईं चकार न सो अस्य वेद य ईं ददर्श हिरुगिन्नु तस्मात् । स मातुर्योना परिवीतो अन्तर्बहुप्रजा निॠतिमा विवेश ॥

sanskrit

He who has made (this state of things) does not comprehend it; he who has beheld it, has it also verily hidden (from him); he, whilst yet enveloped in his mother's womb, is subject to many births, and has entered upon evil.

english translation

ya IM॑ ca॒kAra॒ na so a॒sya ve॑da॒ ya IM॑ da॒darza॒ hiru॒ginnu tasmA॑t | sa mA॒turyonA॒ pari॑vIto a॒ntarba॑hupra॒jA niRR॑ti॒mA vi॑veza || ya IM cakAra na so asya veda ya IM dadarza hiruginnu tasmAt | sa mAturyonA parivIto antarbahuprajA niRRtimA viveza ||

hk transliteration by Sanscript

द्यौर्मे॑ पि॒ता ज॑नि॒ता नाभि॒रत्र॒ बन्धु॑र्मे मा॒ता पृ॑थि॒वी म॒हीयम् । उ॒त्ता॒नयो॑श्च॒म्वो॒३॒॑र्योनि॑र॒न्तरत्रा॑ पि॒ता दु॑हि॒तुर्गर्भ॒माधा॑त् ॥ द्यौर्मे पिता जनिता नाभिरत्र बन्धुर्मे माता पृथिवी महीयम् । उत्तानयोश्चम्वोर्योनिरन्तरत्रा पिता दुहितुर्गर्भमाधात् ॥

sanskrit

The heaven is my parent and progenitor; the navel (of the earth) is my kinsman; the spacious earth is my mother. The womb (of all beings) lies between the two uplifted ladles, and in it the parent has deposited the germ (of the fruitfulness) of the daughter.

english translation

dyaurme॑ pi॒tA ja॑ni॒tA nAbhi॒ratra॒ bandhu॑rme mA॒tA pR॑thi॒vI ma॒hIyam | u॒ttA॒nayo॑zca॒mvo॒3॒॑ryoni॑ra॒ntaratrA॑ pi॒tA du॑hi॒turgarbha॒mAdhA॑t || dyaurme pitA janitA nAbhiratra bandhurme mAtA pRthivI mahIyam | uttAnayozcamvoryonirantaratrA pitA duhiturgarbhamAdhAt ||

hk transliteration by Sanscript

पृ॒च्छामि॑ त्वा॒ पर॒मन्तं॑ पृथि॒व्याः पृ॒च्छामि॒ यत्र॒ भुव॑नस्य॒ नाभि॑: । पृ॒च्छामि॑ त्वा॒ वृष्णो॒ अश्व॑स्य॒ रेत॑: पृ॒च्छामि॑ वा॒चः प॑र॒मं व्यो॑म ॥ पृच्छामि त्वा परमन्तं पृथिव्याः पृच्छामि यत्र भुवनस्य नाभिः । पृच्छामि त्वा वृष्णो अश्वस्य रेतः पृच्छामि वाचः परमं व्योम ॥

sanskrit

I ask you, (instrumental tutor of the rite), what is the uttermost end of the earth; I ask you, where is the navel of the world. I ask you, what is the fecundating power of the rain-shedding steed; I ask you, what is the supreme heaven of (holy) speech.

english translation

pR॒cchAmi॑ tvA॒ para॒mantaM॑ pRthi॒vyAH pR॒cchAmi॒ yatra॒ bhuva॑nasya॒ nAbhi॑: | pR॒cchAmi॑ tvA॒ vRSNo॒ azva॑sya॒ reta॑: pR॒cchAmi॑ vA॒caH pa॑ra॒maM vyo॑ma || pRcchAmi tvA paramantaM pRthivyAH pRcchAmi yatra bhuvanasya nAbhiH | pRcchAmi tvA vRSNo azvasya retaH pRcchAmi vAcaH paramaM vyoma ||

hk transliteration by Sanscript

इ॒यं वेदि॒: परो॒ अन्त॑: पृथि॒व्या अ॒यं य॒ज्ञो भुव॑नस्य॒ नाभि॑: । अ॒यं सोमो॒ वृष्णो॒ अश्व॑स्य॒ रेतो॑ ब्र॒ह्मायं वा॒चः प॑र॒मं व्यो॑म ॥ इयं वेदिः परो अन्तः पृथिव्या अयं यज्ञो भुवनस्य नाभिः । अयं सोमो वृष्णो अश्वस्य रेतो ब्रह्मायं वाचः परमं व्योम ॥

sanskrit

This altar is the uttermost end of the earth; this sacrifice is the navel of the world; this Soma is the fecundating power of the rain-shedding steed; this Brahmā is the supreme heavn of (holy) speech.

english translation

i॒yaM vedi॒: paro॒ anta॑: pRthi॒vyA a॒yaM ya॒jJo bhuva॑nasya॒ nAbhi॑: | a॒yaM somo॒ vRSNo॒ azva॑sya॒ reto॑ bra॒hmAyaM vA॒caH pa॑ra॒maM vyo॑ma || iyaM vediH paro antaH pRthivyA ayaM yajJo bhuvanasya nAbhiH | ayaM somo vRSNo azvasya reto brahmAyaM vAcaH paramaM vyoma ||

hk transliteration by Sanscript