Rig Veda

Progress:86.8%

उप॑ ह्वये सु॒दुघां॑ धे॒नुमे॒तां सु॒हस्तो॑ गो॒धुगु॒त दो॑हदेनाम् । श्रेष्ठं॑ स॒वं स॑वि॒ता सा॑विषन्नो॒ऽभी॑द्धो घ॒र्मस्तदु॒ षु प्र वो॑चम् ॥ उप ह्वये सुदुघां धेनुमेतां सुहस्तो गोधुगुत दोहदेनाम् । श्रेष्ठं सवं सविता साविषन्नोऽभीद्धो घर्मस्तदु षु प्र वोचम् ॥

sanskrit

I invoke the cow that is easily milked, that the handy milker may milk her; may Savitā accept this our excellent libation, that his heat may (thereby) increase; it is for this, verily, that I earnestly invoke him.

english translation

upa॑ hvaye su॒dughAM॑ dhe॒nume॒tAM su॒hasto॑ go॒dhugu॒ta do॑hadenAm | zreSThaM॑ sa॒vaM sa॑vi॒tA sA॑viSanno॒'bhI॑ddho gha॒rmastadu॒ Su pra vo॑cam || upa hvaye sudughAM dhenumetAM suhasto godhuguta dohadenAm | zreSThaM savaM savitA sAviSanno'bhIddho gharmastadu Su pra vocam ||

hk transliteration by Sanscript

हि॒ङ्कृ॒ण्व॒ती व॑सु॒पत्नी॒ वसू॑नां व॒त्समि॒च्छन्ती॒ मन॑सा॒भ्यागा॑त् । दु॒हाम॒श्विभ्यां॒ पयो॑ अ॒घ्न्येयं सा व॑र्धतां मह॒ते सौभ॑गाय ॥ हिङ्कृण्वती वसुपत्नी वसूनां वत्समिच्छन्ती मनसाभ्यागात् । दुहामश्विभ्यां पयो अघ्न्येयं सा वर्धतां महते सौभगाय ॥

sanskrit

She comes lowing, abounding in rich (products), desiring her calf in her mind;may this cow grant her milk to the Aśvins; may she thrive for our great advantage.

english translation

hi॒GkR॒Nva॒tI va॑su॒patnI॒ vasU॑nAM va॒tsami॒cchantI॒ mana॑sA॒bhyAgA॑t | du॒hAma॒zvibhyAM॒ payo॑ a॒ghnyeyaM sA va॑rdhatAM maha॒te saubha॑gAya || hiGkRNvatI vasupatnI vasUnAM vatsamicchantI manasAbhyAgAt | duhAmazvibhyAM payo aghnyeyaM sA vardhatAM mahate saubhagAya ||

hk transliteration by Sanscript

गौर॑मीमे॒दनु॑ व॒त्सं मि॒षन्तं॑ मू॒र्धानं॒ हिङ्ङ॑कृणो॒न्मात॒वा उ॑ । सृक्वा॑णं घ॒र्मम॒भि वा॑वशा॒ना मिमा॑ति मा॒युं पय॑ते॒ पयो॑भिः ॥ गौरमीमेदनु वत्सं मिषन्तं मूर्धानं हिङ्ङकृणोन्मातवा उ । सृक्वाणं घर्ममभि वावशाना मिमाति मायुं पयते पयोभिः ॥

sanskrit

The cow bellows for her calf, (who stands) with winking eyes, and lows as (she proceeds to lick his forehead; she utters a cry, as, anxious, she sees the moisture in the corners of his mouth, and nourishes him with her milk.

english translation

gaura॑mIme॒danu॑ va॒tsaM mi॒SantaM॑ mU॒rdhAnaM॒ hiGGa॑kRNo॒nmAta॒vA u॑ | sRkvA॑NaM gha॒rmama॒bhi vA॑vazA॒nA mimA॑ti mA॒yuM paya॑te॒ payo॑bhiH || gauramImedanu vatsaM miSantaM mUrdhAnaM hiGGakRNonmAtavA u | sRkvANaM gharmamabhi vAvazAnA mimAti mAyuM payate payobhiH ||

hk transliteration by Sanscript

अ॒यं स शि॑ङ्क्ते॒ येन॒ गौर॒भीवृ॑ता॒ मिमा॑ति मा॒युं ध्व॒सना॒वधि॑ श्रि॒ता । सा चि॒त्तिभि॒र्नि हि च॒कार॒ मर्त्यं॑ वि॒द्युद्भव॑न्ती॒ प्रति॑ व॒व्रिमौ॑हत ॥ अयं स शिङ्क्ते येन गौरभीवृता मिमाति मायुं ध्वसनावधि श्रिता । सा चित्तिभिर्नि हि चकार मर्त्यं विद्युद्भवन्ती प्रति वव्रिमौहत ॥

sanskrit

He, too, bellows, and the cow utters inarticulate sounds, as, encompassed by him, she repairs to her stall; (influenced) by her instrumental ncts, she acts like a human being, and, radiant, manifests her nature.

english translation

a॒yaM sa zi॑Gkte॒ yena॒ gaura॒bhIvR॑tA॒ mimA॑ti mA॒yuM dhva॒sanA॒vadhi॑ zri॒tA | sA ci॒ttibhi॒rni hi ca॒kAra॒ martyaM॑ vi॒dyudbhava॑ntI॒ prati॑ va॒vrimau॑hata || ayaM sa ziGkte yena gaurabhIvRtA mimAti mAyuM dhvasanAvadhi zritA | sA cittibhirni hi cakAra martyaM vidyudbhavantI prati vavrimauhata ||

hk transliteration by Sanscript

अ॒नच्छ॑ये तु॒रगा॑तु जी॒वमेज॑द्ध्रु॒वं मध्य॒ आ प॒स्त्या॑नाम् । जी॒वो मृ॒तस्य॑ चरति स्व॒धाभि॒रम॑र्त्यो॒ मर्त्ये॑ना॒ सयो॑निः ॥ अनच्छये तुरगातु जीवमेजद्ध्रुवं मध्य आ पस्त्यानाम् । जीवो मृतस्य चरति स्वधाभिरमर्त्यो मर्त्येना सयोनिः ॥

sanskrit

Life endowed with breath, eager (in discharge of its functions), reposes, steady, in the midst of its (proper) abodes; the life of the mortal body, cognate with the mortal frame, endures immortal (sustained) by (obsequial) offerings.

english translation

a॒naccha॑ye tu॒ragA॑tu jI॒vameja॑ddhru॒vaM madhya॒ A pa॒styA॑nAm | jI॒vo mR॒tasya॑ carati sva॒dhAbhi॒rama॑rtyo॒ martye॑nA॒ sayo॑niH || anacchaye turagAtu jIvamejaddhruvaM madhya A pastyAnAm | jIvo mRtasya carati svadhAbhiramartyo martyenA sayoniH ||

hk transliteration by Sanscript