Rig Veda

Progress:86.8%

उप॑ ह्वये सु॒दुघां॑ धे॒नुमे॒तां सु॒हस्तो॑ गो॒धुगु॒त दो॑हदेनाम् । श्रेष्ठं॑ स॒वं स॑वि॒ता सा॑विषन्नो॒ऽभी॑द्धो घ॒र्मस्तदु॒ षु प्र वो॑चम् ॥ उप ह्वये सुदुघां धेनुमेतां सुहस्तो गोधुगुत दोहदेनाम् । श्रेष्ठं सवं सविता साविषन्नोऽभीद्धो घर्मस्तदु षु प्र वोचम् ॥

sanskrit

I invoke the cow that is easily milked, that the handy milker may milk her; may Savitā accept this our excellent libation, that his heat may (thereby) increase; it is for this, verily, that I earnestly invoke him.

english translation

upa॑ hvaye su॒dughAM॑ dhe॒nume॒tAM su॒hasto॑ go॒dhugu॒ta do॑hadenAm | zreSThaM॑ sa॒vaM sa॑vi॒tA sA॑viSanno॒'bhI॑ddho gha॒rmastadu॒ Su pra vo॑cam || upa hvaye sudughAM dhenumetAM suhasto godhuguta dohadenAm | zreSThaM savaM savitA sAviSanno'bhIddho gharmastadu Su pra vocam ||

hk transliteration by Sanscript