Rig Veda

Progress:86.7%

जग॑ता॒ सिन्धुं॑ दि॒व्य॑स्तभायद्रथंत॒रे सूर्यं॒ पर्य॑पश्यत् । गा॒य॒त्रस्य॑ स॒मिध॑स्ति॒स्र आ॑हु॒स्ततो॑ म॒ह्ना प्र रि॑रिचे महि॒त्वा ॥ जगता सिन्धुं दिव्यस्तभायद्रथंतरे सूर्यं पर्यपश्यत् । गायत्रस्य समिधस्तिस्र आहुस्ततो मह्ना प्र रिरिचे महित्वा ॥

sanskrit

With the hymns in the jagatī metre he fixed the rain in heaven, and surveyed the Sun in the rathantara. They have declared three divisions of the gāyatrī metre, whence it surpasses (all the rest) in force and majesty.

english translation

jaga॑tA॒ sindhuM॑ di॒vya॑stabhAyadrathaMta॒re sUryaM॒ parya॑pazyat | gA॒ya॒trasya॑ sa॒midha॑sti॒sra A॑hu॒stato॑ ma॒hnA pra ri॑rice mahi॒tvA || jagatA sindhuM divyastabhAyadrathaMtare sUryaM paryapazyat | gAyatrasya samidhastisra Ahustato mahnA pra ririce mahitvA ||

hk transliteration by Sanscript