Rig Veda

Progress:79.3%

क॒था ते॑ अग्ने शु॒चय॑न्त आ॒योर्द॑दा॒शुर्वाजे॑भिराशुषा॒णाः । उ॒भे यत्तो॒के तन॑ये॒ दधा॑ना ऋ॒तस्य॒ साम॑न्र॒णय॑न्त दे॒वाः ॥ कथा ते अग्ने शुचयन्त आयोर्ददाशुर्वाजेभिराशुषाणाः । उभे यत्तोके तनये दधाना ऋतस्य सामन्रणयन्त देवाः ॥

sanskrit

How have your shining and evaporating (rays), Agni, supported life (and supplied) food; so that, enjoying both, the devout (worshippers), possessing sons and grandsons, may repeat the hymns of the sacrifice.

english translation

ka॒thA te॑ agne zu॒caya॑nta A॒yorda॑dA॒zurvAje॑bhirAzuSA॒NAH | u॒bhe yatto॒ke tana॑ye॒ dadhA॑nA R॒tasya॒ sAma॑nra॒Naya॑nta de॒vAH || kathA te agne zucayanta AyordadAzurvAjebhirAzuSANAH | ubhe yattoke tanaye dadhAnA Rtasya sAmanraNayanta devAH ||

hk transliteration

बोधा॑ मे अ॒स्य वच॑सो यविष्ठ॒ मंहि॑ष्ठस्य॒ प्रभृ॑तस्य स्वधावः । पीय॑ति त्वो॒ अनु॑ त्वो गृणाति व॒न्दारु॑स्ते त॒न्वं॑ वन्दे अग्ने ॥ बोधा मे अस्य वचसो यविष्ठ मंहिष्ठस्य प्रभृतस्य स्वधावः । पीयति त्वो अनु त्वो गृणाति वन्दारुस्ते तन्वं वन्दे अग्ने ॥

sanskrit

Youthful (Agni), to whom oblations are due, appreciate this my reverential and earnest praise; one man reviles (you), another propitiates (you); I, your worshipper, glorify, your person.

english translation

bodhA॑ me a॒sya vaca॑so yaviSTha॒ maMhi॑SThasya॒ prabhR॑tasya svadhAvaH | pIya॑ti tvo॒ anu॑ tvo gRNAti va॒ndAru॑ste ta॒nvaM॑ vande agne || bodhA me asya vacaso yaviSTha maMhiSThasya prabhRtasya svadhAvaH | pIyati tvo anu tvo gRNAti vandAruste tanvaM vande agne ||

hk transliteration

ये पा॒यवो॑ मामते॒यं ते॑ अग्ने॒ पश्य॑न्तो अ॒न्धं दु॑रि॒तादर॑क्षन् । र॒रक्ष॒ तान्त्सु॒कृतो॑ वि॒श्ववे॑दा॒ दिप्स॑न्त॒ इद्रि॒पवो॒ नाह॑ देभुः ॥ ये पायवो मामतेयं ते अग्ने पश्यन्तो अन्धं दुरितादरक्षन् । ररक्ष तान्त्सुकृतो विश्ववेदा दिप्सन्त इद्रिपवो नाह देभुः ॥

sanskrit

Your fostering (rays), Agni, beholding the blind son of Mamatā, relieved him of the affliction; he who knows all things protect the pious, and (their) malevolent enemies are unable to do them harm.

english translation

ye pA॒yavo॑ mAmate॒yaM te॑ agne॒ pazya॑nto a॒ndhaM du॑ri॒tAdara॑kSan | ra॒rakSa॒ tAntsu॒kRto॑ vi॒zvave॑dA॒ dipsa॑nta॒ idri॒pavo॒ nAha॑ debhuH || ye pAyavo mAmateyaM te agne pazyanto andhaM duritAdarakSan | rarakSa tAntsukRto vizvavedA dipsanta idripavo nAha debhuH ||

hk transliteration

यो नो॑ अग्ने॒ अर॑रिवाँ अघा॒युर॑राती॒वा म॒र्चय॑ति द्व॒येन॑ । मन्त्रो॑ गु॒रुः पुन॑रस्तु॒ सो अ॑स्मा॒ अनु॑ मृक्षीष्ट त॒न्वं॑ दुरु॒क्तैः ॥ यो नो अग्ने अररिवाँ अघायुररातीवा मर्चयति द्वयेन । मन्त्रो गुरुः पुनरस्तु सो अस्मा अनु मृक्षीष्ट तन्वं दुरुक्तैः ॥

sanskrit

When a wicked (man), with twofold (malignity of thought and speech), obstructing our offerings, and refraining from gifts (himself), reviles us, may his prayer be heavy on him, and involve his person n (in the consequences of) his evil words.

english translation

yo no॑ agne॒ ara॑rivA~ aghA॒yura॑rAtI॒vA ma॒rcaya॑ti dva॒yena॑ | mantro॑ gu॒ruH puna॑rastu॒ so a॑smA॒ anu॑ mRkSISTa ta॒nvaM॑ duru॒ktaiH || yo no agne ararivA~ aghAyurarAtIvA marcayati dvayena | mantro guruH punarastu so asmA anu mRkSISTa tanvaM duruktaiH ||

hk transliteration

उ॒त वा॒ यः स॑हस्य प्रवि॒द्वान्मर्तो॒ मर्तं॑ म॒र्चय॑ति द्व॒येन॑ । अत॑: पाहि स्तवमान स्तु॒वन्त॒मग्ने॒ माकि॑र्नो दुरि॒ताय॑ धायीः ॥ उत वा यः सहस्य प्रविद्वान्मर्तो मर्तं मर्चयति द्वयेन । अतः पाहि स्तवमान स्तुवन्तमग्ने माकिर्नो दुरिताय धायीः ॥

sanskrit

When, Son of Strength, a man skilful (in deception) assails another man with a doubly (malignant prayer), do you, Agni, duly propitiated, protect him who worships you (from its effects); consign us not to misfortune.

english translation

u॒ta vA॒ yaH sa॑hasya pravi॒dvAnmarto॒ martaM॑ ma॒rcaya॑ti dva॒yena॑ | ata॑: pAhi stavamAna stu॒vanta॒magne॒ mAki॑rno duri॒tAya॑ dhAyIH || uta vA yaH sahasya pravidvAnmarto martaM marcayati dvayena | ataH pAhi stavamAna stuvantamagne mAkirno duritAya dhAyIH ||

hk transliteration