Rig Veda

Progress:78.7%

त्वं ह्य॑ग्ने दि॒व्यस्य॒ राज॑सि॒ त्वं पार्थि॑वस्य पशु॒पा इ॑व॒ त्मना॑ । एनी॑ त ए॒ते बृ॑ह॒ती अ॑भि॒श्रिया॑ हिर॒ण्ययी॒ वक्व॑री ब॒र्हिरा॑शाते ॥ त्वं ह्यग्ने दिव्यस्य राजसि त्वं पार्थिवस्य पशुपा इव त्मना । एनी त एते बृहती अभिश्रिया हिरण्ययी वक्वरी बर्हिराशाते ॥

sanskrit

You, Agni, reign over (the dweller in) heaven, and over those of earth, according to thine own (will), as a herdsman over his (herd), and those two, (heaven and earth), bright, vast, adorable, beneficent, and sounding (agreeably), partake of the oblation.

english translation

tvaM hya॑gne di॒vyasya॒ rAja॑si॒ tvaM pArthi॑vasya pazu॒pA i॑va॒ tmanA॑ | enI॑ ta e॒te bR॑ha॒tI a॑bhi॒zriyA॑ hira॒NyayI॒ vakva॑rI ba॒rhirA॑zAte || tvaM hyagne divyasya rAjasi tvaM pArthivasya pazupA iva tmanA | enI ta ete bRhatI abhizriyA hiraNyayI vakvarI barhirAzAte ||

hk transliteration