Rig Veda

Progress:71.9%

स मानु॑षे वृ॒जने॒ शंत॑मो हि॒तो॒३॒॑ऽग्निर्य॒ज्ञेषु॒ जेन्यो॒ न वि॒श्पति॑: प्रि॒यो य॒ज्ञेषु॑ वि॒श्पति॑: । स ह॒व्या मानु॑षाणामि॒ळा कृ॒तानि॑ पत्यते । स न॑स्त्रासते॒ वरु॑णस्य धू॒र्तेर्म॒हो दे॒वस्य॑ धू॒र्तेः ॥ स मानुषे वृजने शंतमो हितोऽग्निर्यज्ञेषु जेन्यो न विश्पतिः प्रियो यज्ञेषु विश्पतिः । स हव्या मानुषाणामिळा कृतानि पत्यते । स नस्त्रासते वरुणस्य धूर्तेर्महो देवस्य धूर्तेः ॥

sanskrit

Agni is a most amiable friend in human infirmity through the means of sacrifices; the beloved protector of all in sacrifices, like a victorious prince, he alights upon the oblations of men when plural ced upon the altar; he preserves us from the malignity of Varuṇa; from the malignity of the mighty deity (of sin).

english translation

sa mAnu॑Se vR॒jane॒ zaMta॑mo hi॒to॒3॒॑'gnirya॒jJeSu॒ jenyo॒ na vi॒zpati॑: pri॒yo ya॒jJeSu॑ vi॒zpati॑: | sa ha॒vyA mAnu॑SANAmi॒LA kR॒tAni॑ patyate | sa na॑strAsate॒ varu॑Nasya dhU॒rterma॒ho de॒vasya॑ dhU॒rteH || sa mAnuSe vRjane zaMtamo hito'gniryajJeSu jenyo na vizpatiH priyo yajJeSu vizpatiH | sa havyA mAnuSANAmiLA kRtAni patyate | sa nastrAsate varuNasya dhUrtermaho devasya dhUrteH ||

hk transliteration