Rig Veda

Progress:64.5%

एक॑स्या॒ वस्तो॑रावतं॒ रणा॑य॒ वश॑मश्विना स॒नये॑ स॒हस्रा॑ । निर॑हतं दु॒च्छुना॒ इन्द्र॑वन्ता पृथु॒श्रव॑सो वृषणा॒वरा॑तीः ॥ एकस्या वस्तोरावतं रणाय वशमश्विना सनये सहस्रा । निरहतं दुच्छुना इन्द्रवन्ता पृथुश्रवसो वृषणावरातीः ॥

sanskrit

You preserved Vaśa, Aśvins, (that he might obtain) in a single day a thousand acceptable gifts; showerers (of benefits), associated with Indra, you destroyed the malignant enemies of Pṛthuśravas.

english translation

eka॑syA॒ vasto॑rAvataM॒ raNA॑ya॒ vaza॑mazvinA sa॒naye॑ sa॒hasrA॑ | nira॑hataM du॒cchunA॒ indra॑vantA pRthu॒zrava॑so vRSaNA॒varA॑tIH || ekasyA vastorAvataM raNAya vazamazvinA sanaye sahasrA | nirahataM ducchunA indravantA pRthuzravaso vRSaNAvarAtIH ||

hk transliteration

श॒रस्य॑ चिदार्च॒त्कस्या॑व॒तादा नी॒चादु॒च्चा च॑क्रथु॒: पात॑वे॒ वाः । श॒यवे॑ चिन्नासत्या॒ शची॑भि॒र्जसु॑रये स्त॒र्यं॑ पिप्यथु॒र्गाम् ॥ शरस्य चिदार्चत्कस्यावतादा नीचादुच्चा चक्रथुः पातवे वाः । शयवे चिन्नासत्या शचीभिर्जसुरये स्तर्यं पिप्यथुर्गाम् ॥

sanskrit

You raised the water from the bottom to the top of the well, for the drinking of Śara, the son of Ṛcitka, and by your powers, Nāsatyas, you filled, for the sake of the weary Śayu, the barren cow (with milk).

english translation

za॒rasya॑ cidArca॒tkasyA॑va॒tAdA nI॒cAdu॒ccA ca॑krathu॒: pAta॑ve॒ vAH | za॒yave॑ cinnAsatyA॒ zacI॑bhi॒rjasu॑raye sta॒ryaM॑ pipyathu॒rgAm || zarasya cidArcatkasyAvatAdA nIcAduccA cakrathuH pAtave vAH | zayave cinnAsatyA zacIbhirjasuraye staryaM pipyathurgAm ||

hk transliteration

अ॒व॒स्य॒ते स्तु॑व॒ते कृ॑ष्णि॒याय॑ ऋजूय॒ते ना॑सत्या॒ शची॑भिः । प॒शुं न न॒ष्टमि॑व॒ दर्श॑नाय विष्णा॒प्वं॑ ददथु॒र्विश्व॑काय ॥ अवस्यते स्तुवते कृष्णियाय ऋजूयते नासत्या शचीभिः । पशुं न नष्टमिव दर्शनाय विष्णाप्वं ददथुर्विश्वकाय ॥

sanskrit

Nāsatyas, by your acts you restored to Viśvaka, the son of Kṛṣṇa, soliciting your protection, adoring you, and a lover of rectitude, hs son Viṣṇāpu, (welcome) to his sight as an animal that has been lost.

english translation

a॒va॒sya॒te stu॑va॒te kR॑SNi॒yAya॑ RjUya॒te nA॑satyA॒ zacI॑bhiH | pa॒zuM na na॒STami॑va॒ darza॑nAya viSNA॒pvaM॑ dadathu॒rvizva॑kAya || avasyate stuvate kRSNiyAya RjUyate nAsatyA zacIbhiH | pazuM na naSTamiva darzanAya viSNApvaM dadathurvizvakAya ||

hk transliteration

दश॒ रात्री॒रशि॑वेना॒ नव॒ द्यूनव॑नद्धं श्नथि॒तम॒प्स्व१॒॑न्तः । विप्रु॑तं रे॒भमु॒दनि॒ प्रवृ॑क्त॒मुन्नि॑न्यथु॒: सोम॑मिव स्रु॒वेण॑ ॥ दश रात्रीरशिवेना नव द्यूनवनद्धं श्नथितमप्स्वन्तः । विप्रुतं रेभमुदनि प्रवृक्तमुन्निन्यथुः सोममिव स्रुवेण ॥

sanskrit

Aśvins, you raised up, like Soma in a ladle, Rebha, who for ten nights and nine days, had lain (in a well), bound with tight bonds, wounded, immersed, and suffering distress form the water.

english translation

daza॒ rAtrI॒razi॑venA॒ nava॒ dyUnava॑naddhaM znathi॒tama॒psva1॒॑ntaH | vipru॑taM re॒bhamu॒dani॒ pravR॑kta॒munni॑nyathu॒: soma॑miva sru॒veNa॑ || daza rAtrIrazivenA nava dyUnavanaddhaM znathitamapsvantaH | viprutaM rebhamudani pravRktamunninyathuH somamiva sruveNa ||

hk transliteration

प्र वां॒ दंसां॑स्यश्विनाववोचम॒स्य पति॑: स्यां सु॒गव॑: सु॒वीर॑: । उ॒त पश्य॑न्नश्नु॒वन्दी॒र्घमायु॒रस्त॑मि॒वेज्ज॑रि॒माणं॑ जगम्याम् ॥ प्र वां दंसांस्यश्विनाववोचमस्य पतिः स्यां सुगवः सुवीरः । उत पश्यन्नश्नुवन्दीर्घमायुरस्तमिवेज्जरिमाणं जगम्याम् ॥

sanskrit

Thus, Aśvins, have I declared your exploits; may I become the master (of this plural ce), having abundant cattle and a numerous progeny, and retaining my sight, and enjoying a long life; may I enter into old age, as (a master enters) his house.

english translation

pra vAM॒ daMsAM॑syazvinAvavocama॒sya pati॑: syAM su॒gava॑: su॒vIra॑: | u॒ta pazya॑nnaznu॒vandI॒rghamAyu॒rasta॑mi॒vejja॑ri॒mANaM॑ jagamyAm || pra vAM daMsAMsyazvinAvavocamasya patiH syAM sugavaH suvIraH | uta pazyannaznuvandIrghamAyurastamivejjarimANaM jagamyAm ||

hk transliteration