Rig Veda

Progress:64.6%

अ॒व॒स्य॒ते स्तु॑व॒ते कृ॑ष्णि॒याय॑ ऋजूय॒ते ना॑सत्या॒ शची॑भिः । प॒शुं न न॒ष्टमि॑व॒ दर्श॑नाय विष्णा॒प्वं॑ ददथु॒र्विश्व॑काय ॥ अवस्यते स्तुवते कृष्णियाय ऋजूयते नासत्या शचीभिः । पशुं न नष्टमिव दर्शनाय विष्णाप्वं ददथुर्विश्वकाय ॥

sanskrit

Nāsatyas, by your acts you restored to Viśvaka, the son of Kṛṣṇa, soliciting your protection, adoring you, and a lover of rectitude, hs son Viṣṇāpu, (welcome) to his sight as an animal that has been lost.

english translation

a॒va॒sya॒te stu॑va॒te kR॑SNi॒yAya॑ RjUya॒te nA॑satyA॒ zacI॑bhiH | pa॒zuM na na॒STami॑va॒ darza॑nAya viSNA॒pvaM॑ dadathu॒rvizva॑kAya || avasyate stuvate kRSNiyAya RjUyate nAsatyA zacIbhiH | pazuM na naSTamiva darzanAya viSNApvaM dadathurvizvakAya ||

hk transliteration