Rig Veda

Progress:64.5%

श॒रस्य॑ चिदार्च॒त्कस्या॑व॒तादा नी॒चादु॒च्चा च॑क्रथु॒: पात॑वे॒ वाः । श॒यवे॑ चिन्नासत्या॒ शची॑भि॒र्जसु॑रये स्त॒र्यं॑ पिप्यथु॒र्गाम् ॥ शरस्य चिदार्चत्कस्यावतादा नीचादुच्चा चक्रथुः पातवे वाः । शयवे चिन्नासत्या शचीभिर्जसुरये स्तर्यं पिप्यथुर्गाम् ॥

sanskrit

You raised the water from the bottom to the top of the well, for the drinking of Śara, the son of Ṛcitka, and by your powers, Nāsatyas, you filled, for the sake of the weary Śayu, the barren cow (with milk).

english translation

za॒rasya॑ cidArca॒tkasyA॑va॒tAdA nI॒cAdu॒ccA ca॑krathu॒: pAta॑ve॒ vAH | za॒yave॑ cinnAsatyA॒ zacI॑bhi॒rjasu॑raye sta॒ryaM॑ pipyathu॒rgAm || zarasya cidArcatkasyAvatAdA nIcAduccA cakrathuH pAtave vAH | zayave cinnAsatyA zacIbhirjasuraye staryaM pipyathurgAm ||

hk transliteration