Rig Veda

Progress:62.0%

उषो॒ यद॒ग्निं स॒मिधे॑ च॒कर्थ॒ वि यदाव॒श्चक्ष॑सा॒ सूर्य॑स्य । यन्मानु॑षान्य॒क्ष्यमा॑णाँ॒ अजी॑ग॒स्तद्दे॒वेषु॑ चकृषे भ॒द्रमप्न॑: ॥ उषो यदग्निं समिधे चकर्थ वि यदावश्चक्षसा सूर्यस्य । यन्मानुषान्यक्ष्यमाणाँ अजीगस्तद्देवेषु चकृषे भद्रमप्नः ॥

sanskrit

Uṣās, inasmuch as you have caused the sacred fire to be kindled, inasmuch as you have lighted the world with the light of the sun, inasmuch as you have wakened men to perform sacrifice, you have done good service to the gods.

english translation

uSo॒ yada॒gniM sa॒midhe॑ ca॒kartha॒ vi yadAva॒zcakSa॑sA॒ sUrya॑sya | yanmAnu॑SAnya॒kSyamA॑NA~॒ ajI॑ga॒stadde॒veSu॑ cakRSe bha॒dramapna॑: || uSo yadagniM samidhe cakartha vi yadAvazcakSasA sUryasya | yanmAnuSAnyakSyamANA~ ajIgastaddeveSu cakRSe bhadramapnaH ||

hk transliteration