Rig Veda

Progress:61.9%

क्ष॒त्राय॑ त्वं॒ श्रव॑से त्वं मही॒या इ॒ष्टये॑ त्व॒मर्थ॑मिव त्वमि॒त्यै । विस॑दृशा जीवि॒ताभि॑प्र॒चक्ष॑ उ॒षा अ॑जीग॒र्भुव॑नानि॒ विश्वा॑ ॥ क्षत्राय त्वं श्रवसे त्वं महीया इष्टये त्वमर्थमिव त्वमित्यै । विसदृशा जीविताभिप्रचक्ष उषा अजीगर्भुवनानि विश्वा ॥

sanskrit

The dawn rouses one man to acquire wealth, another to earn food, another to achieve greatness, another to sacrifices, another to his own (pursuits), another to activity, and lights all men to their various means of maintaining life. Uṣās has given back all the regions.

english translation

kSa॒trAya॑ tvaM॒ zrava॑se tvaM mahI॒yA i॒STaye॑ tva॒martha॑miva tvami॒tyai | visa॑dRzA jIvi॒tAbhi॑pra॒cakSa॑ u॒SA a॑jIga॒rbhuva॑nAni॒ vizvA॑ || kSatrAya tvaM zravase tvaM mahIyA iSTaye tvamarthamiva tvamityai | visadRzA jIvitAbhipracakSa uSA ajIgarbhuvanAni vizvA ||

hk transliteration

ए॒षा दि॒वो दु॑हि॒ता प्रत्य॑दर्शि व्यु॒च्छन्ती॑ युव॒तिः शु॒क्रवा॑साः । विश्व॒स्येशा॑ना॒ पार्थि॑वस्य॒ वस्व॒ उषो॑ अ॒द्येह सु॑भगे॒ व्यु॑च्छ ॥ एषा दिवो दुहिता प्रत्यदर्शि व्युच्छन्ती युवतिः शुक्रवासाः । विश्वस्येशाना पार्थिवस्य वस्व उषो अद्येह सुभगे व्युच्छ ॥

sanskrit

The daughter of heaven, young, white-robed, the mistress of all earthly treasure, is beheld dissipating the darkness. Auspicious Uṣās,shine upon us today in this (hall of sacrifice).

english translation

e॒SA di॒vo du॑hi॒tA pratya॑darzi vyu॒cchantI॑ yuva॒tiH zu॒kravA॑sAH | vizva॒syezA॑nA॒ pArthi॑vasya॒ vasva॒ uSo॑ a॒dyeha su॑bhage॒ vyu॑ccha || eSA divo duhitA pratyadarzi vyucchantI yuvatiH zukravAsAH | vizvasyezAnA pArthivasya vasva uSo adyeha subhage vyuccha ||

hk transliteration

प॒रा॒य॒ती॒नामन्वे॑ति॒ पाथ॑ आयती॒नां प्र॑थ॒मा शश्व॑तीनाम् । व्यु॒च्छन्ती॑ जी॒वमु॑दी॒रय॑न्त्यु॒षा मृ॒तं कं च॒न बो॒धय॑न्ती ॥ परायतीनामन्वेति पाथ आयतीनां प्रथमा शश्वतीनाम् । व्युच्छन्ती जीवमुदीरयन्त्युषा मृतं कं चन बोधयन्ती ॥

sanskrit

The path of the parayatis is the first of the eternal paths. They are the ones who give life to the dead and awaken the dead. The path of the others is the first of the eternal paths. When the sun rises, the living entity speaks out, and the sun awakens someone who is dead.

english translation

pa॒rA॒ya॒tI॒nAmanve॑ti॒ pAtha॑ AyatI॒nAM pra॑tha॒mA zazva॑tInAm | vyu॒cchantI॑ jI॒vamu॑dI॒raya॑ntyu॒SA mR॒taM kaM ca॒na bo॒dhaya॑ntI || parAyatInAmanveti pAtha AyatInAM prathamA zazvatInAm | vyucchantI jIvamudIrayantyuSA mRtaM kaM cana bodhayantI ||

hk transliteration

उषो॒ यद॒ग्निं स॒मिधे॑ च॒कर्थ॒ वि यदाव॒श्चक्ष॑सा॒ सूर्य॑स्य । यन्मानु॑षान्य॒क्ष्यमा॑णाँ॒ अजी॑ग॒स्तद्दे॒वेषु॑ चकृषे भ॒द्रमप्न॑: ॥ उषो यदग्निं समिधे चकर्थ वि यदावश्चक्षसा सूर्यस्य । यन्मानुषान्यक्ष्यमाणाँ अजीगस्तद्देवेषु चकृषे भद्रमप्नः ॥

sanskrit

Uṣās, inasmuch as you have caused the sacred fire to be kindled, inasmuch as you have lighted the world with the light of the sun, inasmuch as you have wakened men to perform sacrifice, you have done good service to the gods.

english translation

uSo॒ yada॒gniM sa॒midhe॑ ca॒kartha॒ vi yadAva॒zcakSa॑sA॒ sUrya॑sya | yanmAnu॑SAnya॒kSyamA॑NA~॒ ajI॑ga॒stadde॒veSu॑ cakRSe bha॒dramapna॑: || uSo yadagniM samidhe cakartha vi yadAvazcakSasA sUryasya | yanmAnuSAnyakSyamANA~ ajIgastaddeveSu cakRSe bhadramapnaH ||

hk transliteration

किया॒त्या यत्स॒मया॒ भवा॑ति॒ या व्यू॒षुर्याश्च॑ नू॒नं व्यु॒च्छान् । अनु॒ पूर्वा॑: कृपते वावशा॒ना प्र॒दीध्या॑ना॒ जोष॑म॒न्याभि॑रेति ॥ कियात्या यत्समया भवाति या व्यूषुर्याश्च नूनं व्युच्छान् । अनु पूर्वाः कृपते वावशाना प्रदीध्याना जोषमन्याभिरेति ॥

sanskrit

For how long a period is it that the dawns have risen? for how long a period will they rise? still desirous to bring us light, Uṣās pursues the functions of those that have gone before, and, shining brightly, proceeds with the others (that are to follow).

english translation

kiyA॒tyA yatsa॒mayA॒ bhavA॑ti॒ yA vyU॒SuryAzca॑ nU॒naM vyu॒cchAn | anu॒ pUrvA॑: kRpate vAvazA॒nA pra॒dIdhyA॑nA॒ joSa॑ma॒nyAbhi॑reti || kiyAtyA yatsamayA bhavAti yA vyUSuryAzca nUnaM vyucchAn | anu pUrvAH kRpate vAvazAnA pradIdhyAnA joSamanyAbhireti ||

hk transliteration