Rig Veda

Progress:61.2%

याभि॑रङ्गिरो॒ मन॑सा निर॒ण्यथोऽग्रं॒ गच्छ॑थो विव॒रे गोअ॑र्णसः । याभि॒र्मनुं॒ शूर॑मि॒षा स॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥ याभिरङ्गिरो मनसा निरण्यथोऽग्रं गच्छथो विवरे गोअर्णसः । याभिर्मनुं शूरमिषा समावतं ताभिरू षु ऊतिभिरश्विना गतम् ॥

sanskrit

Aṅgiras, (prise the Aśvins); Aśvins, with those aids by which, with (gratified) minds, you delight (in praise), and thence preceded the gods to the cavern, to recover the stolen cattle; by which you sustained the heroic Manu with food; with them, Aśvins, come willingly hither.

english translation

yAbhi॑raGgiro॒ mana॑sA nira॒Nyatho'graM॒ gaccha॑tho viva॒re goa॑rNasaH | yAbhi॒rmanuM॒ zUra॑mi॒SA sa॒mAva॑taM॒ tAbhi॑rU॒ Su U॒tibhi॑razvi॒nA ga॑tam || yAbhiraGgiro manasA niraNyatho'graM gacchatho vivare goarNasaH | yAbhirmanuM zUramiSA samAvataM tAbhirU Su UtibhirazvinA gatam ||

hk transliteration