Rig Veda

Progress:55.2%

प्र म॒न्दिने॑ पितु॒मद॑र्चता॒ वचो॒ यः कृ॒ष्णग॑र्भा नि॒रह॑न्नृ॒जिश्व॑ना । अ॒व॒स्यवो॒ वृष॑णं॒ वज्र॑दक्षिणं म॒रुत्व॑न्तं स॒ख्याय॑ हवामहे ॥ प्र मन्दिने पितुमदर्चता वचो यः कृष्णगर्भा निरहन्नृजिश्वना । अवस्यवो वृषणं वज्रदक्षिणं मरुत्वन्तं सख्याय हवामहे ॥

sanskrit

Offer adoration with oblations to him who is delighted (with praise), who, with Ṛjiśvan, destroyed the pregnant wives of Kṛṣṇa; desirous of protection, we invoke, to become our friend, him, who is the showerer (of benefits), who holds the thunderbolt in his right hand, attended by the Maruts.

english translation

pra ma॒ndine॑ pitu॒mada॑rcatA॒ vaco॒ yaH kR॒SNaga॑rbhA ni॒raha॑nnR॒jizva॑nA | a॒va॒syavo॒ vRSa॑NaM॒ vajra॑dakSiNaM ma॒rutva॑ntaM sa॒khyAya॑ havAmahe || pra mandine pitumadarcatA vaco yaH kRSNagarbhA nirahannRjizvanA | avasyavo vRSaNaM vajradakSiNaM marutvantaM sakhyAya havAmahe ||

hk transliteration

यो व्यं॑सं जाहृषा॒णेन॑ म॒न्युना॒ यः शम्ब॑रं॒ यो अह॒न्पिप्रु॑मव्र॒तम् । इन्द्रो॒ यः शुष्ण॑म॒शुषं॒ न्यावृ॑णङ्म॒रुत्व॑न्तं स॒ख्याय॑ हवामहे ॥ यो व्यंसं जाहृषाणेन मन्युना यः शम्बरं यो अहन्पिप्रुमव्रतम् । इन्द्रो यः शुष्णमशुषं न्यावृणङ्मरुत्वन्तं सख्याय हवामहे ॥

sanskrit

We invoke to be our friend, Indra, who is attended by the Maruts; he who, with increasing wrath, slew the mutilated Vṛtra and Śambara, and the unrighteous Pipru, and who extirpated the unabsorbable Śuṣṇa.

english translation

yo vyaM॑saM jAhRSA॒Nena॑ ma॒nyunA॒ yaH zamba॑raM॒ yo aha॒npipru॑mavra॒tam | indro॒ yaH zuSNa॑ma॒zuSaM॒ nyAvR॑NaGma॒rutva॑ntaM sa॒khyAya॑ havAmahe || yo vyaMsaM jAhRSANena manyunA yaH zambaraM yo ahanpiprumavratam | indro yaH zuSNamazuSaM nyAvRNaGmarutvantaM sakhyAya havAmahe ||

hk transliteration

यस्य॒ द्यावा॑पृथि॒वी पौंस्यं॑ म॒हद्यस्य॑ व्र॒ते वरु॑णो॒ यस्य॒ सूर्य॑: । यस्येन्द्र॑स्य॒ सिन्ध॑व॒: सश्च॑ति व्र॒तं म॒रुत्व॑न्तं स॒ख्याय॑ हवामहे ॥ यस्य द्यावापृथिवी पौंस्यं महद्यस्य व्रते वरुणो यस्य सूर्यः । यस्येन्द्रस्य सिन्धवः सश्चति व्रतं मरुत्वन्तं सख्याय हवामहे ॥

sanskrit

We invoke to become our friend, Indra, who is attended by the Maruts; whose great power (pervades) heaven and earth, in whose service Varuṇa and Sūrya are steadfast, and whose commadn the rivers obey.

english translation

yasya॒ dyAvA॑pRthi॒vI pauMsyaM॑ ma॒hadyasya॑ vra॒te varu॑No॒ yasya॒ sUrya॑: | yasyendra॑sya॒ sindha॑va॒: sazca॑ti vra॒taM ma॒rutva॑ntaM sa॒khyAya॑ havAmahe || yasya dyAvApRthivI pauMsyaM mahadyasya vrate varuNo yasya sUryaH | yasyendrasya sindhavaH sazcati vrataM marutvantaM sakhyAya havAmahe ||

hk transliteration

यो अश्वा॑नां॒ यो गवां॒ गोप॑तिर्व॒शी य आ॑रि॒तः कर्म॑णिकर्मणि स्थि॒रः । वी॒ळोश्चि॒दिन्द्रो॒ यो असु॑न्वतो व॒धो म॒रुत्व॑न्तं स॒ख्याय॑ हवामहे ॥ यो अश्वानां यो गवां गोपतिर्वशी य आरितः कर्मणिकर्मणि स्थिरः । वीळोश्चिदिन्द्रो यो असुन्वतो वधो मरुत्वन्तं सख्याय हवामहे ॥

sanskrit

Who is th elord over all horses and cattle, who is independent, who, propitiated by praise, is constant in every act, and who is the slayer of the obstinate abstainer from libations; we invoke to become our friend, Indra, attended by the Maruts.

english translation

yo azvA॑nAM॒ yo gavAM॒ gopa॑tirva॒zI ya A॑ri॒taH karma॑NikarmaNi sthi॒raH | vI॒Lozci॒dindro॒ yo asu॑nvato va॒dho ma॒rutva॑ntaM sa॒khyAya॑ havAmahe || yo azvAnAM yo gavAM gopatirvazI ya AritaH karmaNikarmaNi sthiraH | vILozcidindro yo asunvato vadho marutvantaM sakhyAya havAmahe ||

hk transliteration

यो विश्व॑स्य॒ जग॑तः प्राण॒तस्पति॒र्यो ब्र॒ह्मणे॑ प्रथ॒मो गा अवि॑न्दत् । इन्द्रो॒ यो दस्यूँ॒रध॑राँ अ॒वाति॑रन्म॒रुत्व॑न्तं स॒ख्याय॑ हवामहे ॥ यो विश्वस्य जगतः प्राणतस्पतिर्यो ब्रह्मणे प्रथमो गा अविन्दत् । इन्द्रो यो दस्यूँरधराँ अवातिरन्मरुत्वन्तं सख्याय हवामहे ॥

sanskrit

Who is the lord of all moving and breathing creatures, who first recovered the (stolen) kine for the Brāhmaṇa, and who slew the humbled Dasyus; we invoke to become our friend, Indra, attended by the Maruts.

english translation

yo vizva॑sya॒ jaga॑taH prANa॒taspati॒ryo bra॒hmaNe॑ pratha॒mo gA avi॑ndat | indro॒ yo dasyU~॒radha॑rA~ a॒vAti॑ranma॒rutva॑ntaM sa॒khyAya॑ havAmahe || yo vizvasya jagataH prANataspatiryo brahmaNe prathamo gA avindat | indro yo dasyU~radharA~ avAtiranmarutvantaM sakhyAya havAmahe ||

hk transliteration