Rig Veda

Progress:55.3%

यस्य॒ द्यावा॑पृथि॒वी पौंस्यं॑ म॒हद्यस्य॑ व्र॒ते वरु॑णो॒ यस्य॒ सूर्य॑: । यस्येन्द्र॑स्य॒ सिन्ध॑व॒: सश्च॑ति व्र॒तं म॒रुत्व॑न्तं स॒ख्याय॑ हवामहे ॥ यस्य द्यावापृथिवी पौंस्यं महद्यस्य व्रते वरुणो यस्य सूर्यः । यस्येन्द्रस्य सिन्धवः सश्चति व्रतं मरुत्वन्तं सख्याय हवामहे ॥

sanskrit

We invoke to become our friend, Indra, who is attended by the Maruts; whose great power (pervades) heaven and earth, in whose service Varuṇa and Sūrya are steadfast, and whose commadn the rivers obey.

english translation

yasya॒ dyAvA॑pRthi॒vI pauMsyaM॑ ma॒hadyasya॑ vra॒te varu॑No॒ yasya॒ sUrya॑: | yasyendra॑sya॒ sindha॑va॒: sazca॑ti vra॒taM ma॒rutva॑ntaM sa॒khyAya॑ havAmahe || yasya dyAvApRthivI pauMsyaM mahadyasya vrate varuNo yasya sUryaH | yasyendrasya sindhavaH sazcati vrataM marutvantaM sakhyAya havAmahe ||

hk transliteration