Rig Veda

Progress:55.5%

यः शूरे॑भि॒र्हव्यो॒ यश्च॑ भी॒रुभि॒र्यो धाव॑द्भिर्हू॒यते॒ यश्च॑ जि॒ग्युभि॑: । इन्द्रं॒ यं विश्वा॒ भुव॑ना॒भि सं॑द॒धुर्म॒रुत्व॑न्तं स॒ख्याय॑ हवामहे ॥ यः शूरेभिर्हव्यो यश्च भीरुभिर्यो धावद्भिर्हूयते यश्च जिग्युभिः । इन्द्रं यं विश्वा भुवनाभि संदधुर्मरुत्वन्तं सख्याय हवामहे ॥

sanskrit

Who is to be invoked by the brave and by the timid, by the vanquished and by victors, and whom all eings plural ce before them (in their ites); we invoke to become our friend, Indra, attended by the Maruts.

english translation

yaH zUre॑bhi॒rhavyo॒ yazca॑ bhI॒rubhi॒ryo dhAva॑dbhirhU॒yate॒ yazca॑ ji॒gyubhi॑: | indraM॒ yaM vizvA॒ bhuva॑nA॒bhi saM॑da॒dhurma॒rutva॑ntaM sa॒khyAya॑ havAmahe || yaH zUrebhirhavyo yazca bhIrubhiryo dhAvadbhirhUyate yazca jigyubhiH | indraM yaM vizvA bhuvanAbhi saMdadhurmarutvantaM sakhyAya havAmahe ||

hk transliteration

रु॒द्राणा॑मेति प्र॒दिशा॑ विचक्ष॒णो रु॒द्रेभि॒र्योषा॑ तनुते पृ॒थु ज्रय॑: । इन्द्रं॑ मनी॒षा अ॒भ्य॑र्चति श्रु॒तं म॒रुत्व॑न्तं स॒ख्याय॑ हवामहे ॥ रुद्राणामेति प्रदिशा विचक्षणो रुद्रेभिर्योषा तनुते पृथु ज्रयः । इन्द्रं मनीषा अभ्यर्चति श्रुतं मरुत्वन्तं सख्याय हवामहे ॥

sanskrit

The radiant Indra proceeds (along the firmament) with the manifestation of the Rudras; through the Rudras, speech spreads with more expansive celerity, and praise glorifies the renowned Indra; him, attended by the Maruts, we invoke to become our friend.

english translation

ru॒drANA॑meti pra॒dizA॑ vicakSa॒No ru॒drebhi॒ryoSA॑ tanute pR॒thu jraya॑: | indraM॑ manI॒SA a॒bhya॑rcati zru॒taM ma॒rutva॑ntaM sa॒khyAya॑ havAmahe || rudrANAmeti pradizA vicakSaNo rudrebhiryoSA tanute pRthu jrayaH | indraM manISA abhyarcati zrutaM marutvantaM sakhyAya havAmahe ||

hk transliteration

यद्वा॑ मरुत्वः पर॒मे स॒धस्थे॒ यद्वा॑व॒मे वृ॒जने॑ मा॒दया॑से । अत॒ आ या॑ह्यध्व॒रं नो॒ अच्छा॑ त्वा॒या ह॒विश्च॑कृमा सत्यराधः ॥ यद्वा मरुत्वः परमे सधस्थे यद्वावमे वृजने मादयासे । अत आ याह्यध्वरं नो अच्छा त्वाया हविश्चकृमा सत्यराधः ॥

sanskrit

Attended by the winds, giver of true wealth, whether you may be plural ased (to dwell) in a stately mansion or in a lowly dwelling, come to our sacrifice; desirous of your presence, we offer you oblations.

english translation

yadvA॑ marutvaH para॒me sa॒dhasthe॒ yadvA॑va॒me vR॒jane॑ mA॒dayA॑se | ata॒ A yA॑hyadhva॒raM no॒ acchA॑ tvA॒yA ha॒vizca॑kRmA satyarAdhaH || yadvA marutvaH parame sadhasthe yadvAvame vRjane mAdayAse | ata A yAhyadhvaraM no acchA tvAyA havizcakRmA satyarAdhaH ||

hk transliteration

त्वा॒येन्द्र॒ सोमं॑ सुषुमा सुदक्ष त्वा॒या ह॒विश्च॑कृमा ब्रह्मवाहः । अधा॑ नियुत्व॒: सग॑णो म॒रुद्भि॑र॒स्मिन्य॒ज्ञे ब॒र्हिषि॑ मादयस्व ॥ त्वायेन्द्र सोमं सुषुमा सुदक्ष त्वाया हविश्चकृमा ब्रह्मवाहः । अधा नियुत्वः सगणो मरुद्भिरस्मिन्यज्ञे बर्हिषि मादयस्व ॥

sanskrit

Desirous of you, Indra, who are possessed of excellent strenghth, we pour forth to you libations desirous of you, who are obtained by prayer, we offer you oblations; therefore, do you, who are possessed of horses, sit down with plural asure upon the sacred grass, attended by the Maruts, at this sacrifice.

english translation

tvA॒yendra॒ somaM॑ suSumA sudakSa tvA॒yA ha॒vizca॑kRmA brahmavAhaH | adhA॑ niyutva॒: saga॑No ma॒rudbhi॑ra॒sminya॒jJe ba॒rhiSi॑ mAdayasva || tvAyendra somaM suSumA sudakSa tvAyA havizcakRmA brahmavAhaH | adhA niyutvaH sagaNo marudbhirasminyajJe barhiSi mAdayasva ||

hk transliteration

मा॒दय॑स्व॒ हरि॑भि॒र्ये त॑ इन्द्र॒ वि ष्य॑स्व॒ शिप्रे॒ वि सृ॑जस्व॒ धेने॑ । आ त्वा॑ सुशिप्र॒ हर॑यो वहन्तू॒शन्ह॒व्यानि॒ प्रति॑ नो जुषस्व ॥ मादयस्व हरिभिर्ये त इन्द्र वि ष्यस्व शिप्रे वि सृजस्व धेने । आ त्वा सुशिप्र हरयो वहन्तूशन्हव्यानि प्रति नो जुषस्व ॥

sanskrit

Rejoice, Indra, with the steeds who are of your nature; open your jaws, set wide your throat (to drink Soma); let your horses bring you, who have a handsome chin, (hither), and, benignant towards us, be plural ased by our oblations.

english translation

mA॒daya॑sva॒ hari॑bhi॒rye ta॑ indra॒ vi Sya॑sva॒ zipre॒ vi sR॑jasva॒ dhene॑ | A tvA॑ suzipra॒ hara॑yo vahantU॒zanha॒vyAni॒ prati॑ no juSasva || mAdayasva haribhirye ta indra vi Syasva zipre vi sRjasva dhene | A tvA suzipra harayo vahantUzanhavyAni prati no juSasva ||

hk transliteration