Rig Veda

Progress:55.7%

मा॒दय॑स्व॒ हरि॑भि॒र्ये त॑ इन्द्र॒ वि ष्य॑स्व॒ शिप्रे॒ वि सृ॑जस्व॒ धेने॑ । आ त्वा॑ सुशिप्र॒ हर॑यो वहन्तू॒शन्ह॒व्यानि॒ प्रति॑ नो जुषस्व ॥ मादयस्व हरिभिर्ये त इन्द्र वि ष्यस्व शिप्रे वि सृजस्व धेने । आ त्वा सुशिप्र हरयो वहन्तूशन्हव्यानि प्रति नो जुषस्व ॥

sanskrit

Rejoice, Indra, with the steeds who are of your nature; open your jaws, set wide your throat (to drink Soma); let your horses bring you, who have a handsome chin, (hither), and, benignant towards us, be plural ased by our oblations.

english translation

mA॒daya॑sva॒ hari॑bhi॒rye ta॑ indra॒ vi Sya॑sva॒ zipre॒ vi sR॑jasva॒ dhene॑ | A tvA॑ suzipra॒ hara॑yo vahantU॒zanha॒vyAni॒ prati॑ no juSasva || mAdayasva haribhirye ta indra vi Syasva zipre vi sRjasva dhene | A tvA suzipra harayo vahantUzanhavyAni prati no juSasva ||

hk transliteration