Progress:8.2%

विवृत्तं विनिवृत्तं च पार्श्वक्रान्तं निशुम्भितम् । विद्युत्भ्रान्तमतिक्रान्तं विवर्तितकमेव च ॥ ४६॥

The turned, the turned back, the side-turned, the bent, the lightning-turned, the over-turned, and the turned-back.

english translation

vivRttaM vinivRttaM ca pArzvakrAntaM nizumbhitam | vidyutbhrAntamatikrAntaM vivartitakameva ca || 46||

hk transliteration by Sanscript

गजक्रीडितकं चैव तलसंस्फोटितं तथा । गरुडप्लुतकं चैव गण्डसूचि तथापरम् ॥ ४७॥

Gajakrīḍitaka, Talasaṃsphoṭita, Garuḍaplutaka, and Gaṇḍasūcī are described as Karaṇas.

english translation

gajakrIDitakaM caiva talasaMsphoTitaM tathA | garuDaplutakaM caiva gaNDasUci tathAparam || 47||

hk transliteration by Sanscript

परिवृत्तं समुद्दिष्टं पार्श्वजानु तथैव च । गृध्रावलीनकं चैव सन्नतं सूच्यथापि च ॥ ४८॥

Parivṛtta, Pārśvajānu, Gṛdhrāvalīnaka, Sannata, and Sūcī are mentioned as Karaṇas.

english translation

parivRttaM samuddiSTaM pArzvajAnu tathaiva ca | gRdhrAvalInakaM caiva sannataM sUcyathApi ca || 48||

hk transliteration by Sanscript

अर्धसूचीति करणं सूचिविद्धं तथैव च । अपक्रान्तं च सम्प्रोक्तं मयूरललितं तथा ॥ ४९॥

Ardhasūcī, Sūcīviddha, Apakrānta, and Mayūralalita are described as Karaṇas.

english translation

ardhasUcIti karaNaM sUcividdhaM tathaiva ca | apakrAntaM ca samproktaM mayUralalitaM tathA || 49||

hk transliteration by Sanscript

सर्पितं दण्डपादं च हरिणप्लुतमेव च । प्रेङ्खोलितं नितम्बं च स्खलितं करिहस्तकम् ॥ ५०॥

Sarpita, Daṇḍapāda, Hariṇapluta, Preṅkholita, Nitamba, Skhalita, and Karihastaka are mentioned as Karaṇas.

english translation

sarpitaM daNDapAdaM ca hariNaplutameva ca | preGkholitaM nitambaM ca skhalitaM karihastakam || 50||

hk transliteration by Sanscript