Progress:8.3%

प्रसर्पितकमुद्दिष्टं सिंहविक्रीडतं तथा । सिंहाकर्षितमुद्वृत्तं तथोपसृतमेव च ॥ ५१॥

Prasarpitaka, Siṃhavikrīḍita, Siṃhākarṣita, Udvṛtta, and Upasṛta are mentioned as Karaṇas.

english translation

prasarpitakamuddiSTaM siMhavikrIDataM tathA | siMhAkarSitamudvRttaM tathopasRtameva ca || 51||

hk transliteration by Sanscript

तलसंघट्टितं चैव जनितं चावहित्थकम् । निवेशमेलकाक्रीडमूरूद्वृत्तं तथैव च ॥ ५२॥

Talasaṃghaṭṭita, Janita, Avahitthaka, Niveśa, Elakākrīḍita, and Ūrūdvṛtta are listed as Karaṇas.

english translation

talasaMghaTTitaM caiva janitaM cAvahitthakam | nivezamelakAkrIDamUrUdvRttaM tathaiva ca || 52||

hk transliteration by Sanscript

मदस्खलितकं चैव विष्णुक्रान्तमथापि च । सम्भ्रान्तमथ विष्कम्भमुद्घट्टितमथापि च ॥ ५३॥

Madaskhalitakam, Vishnukrantam, Sambhrantam, Vishkambham, and Udghttitam are listed as Karaṇas.

english translation

madaskhalitakaM caiva viSNukrAntamathApi ca | sambhrAntamatha viSkambhamudghaTTitamathApi ca || 53||

hk transliteration by Sanscript

वृषभक्रीडितं चैव लोलितं च तथापरम् । नागापसर्पितं चैव शकटास्यं तथैव च ॥ ५४॥

Vṛṣabhakrīḍita, Lolita, Nāgāpasarpita, and Śakaṭāsya are listed as Karaṇas.

english translation

vRSabhakrIDitaM caiva lolitaM ca tathAparam | nAgApasarpitaM caiva zakaTAsyaM tathaiva ca || 54||

hk transliteration by Sanscript

गङ्गावतरणं चैवेत्युक्तमष्टाधिकं शतम् । अष्टोत्तरशतं ह्येतत्करणानां मयोदितम् ॥ ५५॥

Gangaavatarana is also mentioned, making the total number of 108 Karaṇas, as stated by me.

english translation

gaGgAvataraNaM caivetyuktamaSTAdhikaM zatam | aSTottarazataM hyetatkaraNAnAM mayoditam || 55||

hk transliteration by Sanscript