Progress:8.1%

दण्डपक्षं तथा चैव भुजङ्गत्रस्तरेचितम् । नूपुरं चैव सम्प्रोक्तं तथा वैशाखरेचितम् ॥ ४१॥

Also the Daṇḍapakṣa, the Bhujaṅgatrāsarecita, the Nūpura, and the Vaiśākharecita are mentioned.

english translation

daNDapakSaM tathA caiva bhujaGgatrastarecitam | nUpuraM caiva samproktaM tathA vaizAkharecitam || 41||

hk transliteration by Sanscript

भ्रमरं चतुरं चैव भुजङ्गाञ्चितमेव च । दण्डरेचितकं चैव तथा वृश्चिककुट्टितम् ॥४२॥

The Bhramara, the Catura, the Bhujaṅgāñcita, the Daṇḍarecita, and the Vṛścikakuṭṭita.

english translation

bhramaraM caturaM caiva bhujaGgAJcitameva ca | daNDarecitakaM caiva tathA vRzcikakuTTitam ||42||

hk transliteration by Sanscript

कटिभ्रान्तं तथा चैव लतावृश्चिकमेव च । छिन्नं च करणं प्रोक्तं तथा वृश्चिकरेचितम् ॥ ४३॥

Kaṭibhrānta, Latāvṛścika, Chinna, and Vṛścikarecita are mentioned as Karaṇas.

english translation

kaTibhrAntaM tathA caiva latAvRzcikameva ca | chinnaM ca karaNaM proktaM tathA vRzcikarecitam || 43||

hk transliteration by Sanscript

वृश्चिकं व्यंसितं चैव तथा पार्श्वनिकुट्टकम् । ललाटतिलकं क्रान्तं कुञ्चितं चक्रमण्डलम् ॥ ४४॥

Vṛścika, Vyaṃsita, Pārśvanikuṭṭaka, Lalāṭatilaka, Krānta, Kuñcita, and Cakramaṇḍala are described as Karaṇas.

english translation

vRzcikaM vyaMsitaM caiva tathA pArzvanikuTTakam | lalATatilakaM krAntaM kuJcitaM cakramaNDalam || 44||

hk transliteration by Sanscript

उरोमण्डलमाक्षिप्तं तथा तलविलासितम् । अर्गलं चाथ विक्षिप्तमावृत्तं दोलपादकम् ॥ ४५॥

The chest-circle, the foot-play, the door-bolt, the scattering, the turning, the swinging of the feet.

english translation

uromaNDalamAkSiptaM tathA talavilAsitam | argalaM cAtha vikSiptamAvRttaM dolapAdakam || 45||

hk transliteration by Sanscript