Progress:8.1%

वृश्चिकं व्यंसितं चैव तथा पार्श्वनिकुट्टकम् । ललाटतिलकं क्रान्तं कुञ्चितं चक्रमण्डलम् ॥ ४४॥

Vṛścika, Vyaṃsita, Pārśvanikuṭṭaka, Lalāṭatilaka, Krānta, Kuñcita, and Cakramaṇḍala are described as Karaṇas.

english translation

vRzcikaM vyaMsitaM caiva tathA pArzvanikuTTakam | lalATatilakaM krAntaM kuJcitaM cakramaNDalam || 44||

hk transliteration by Sanscript