Progress:8.2%

परिवृत्तं समुद्दिष्टं पार्श्वजानु तथैव च । गृध्रावलीनकं चैव सन्नतं सूच्यथापि च ॥ ४८॥

Parivṛtta, Pārśvajānu, Gṛdhrāvalīnaka, Sannata, and Sūcī are mentioned as Karaṇas.

english translation

parivRttaM samuddiSTaM pArzvajAnu tathaiva ca | gRdhrAvalInakaM caiva sannataM sUcyathApi ca || 48||

hk transliteration by Sanscript