Natyashastra

Progress:7.5%

विवृत्तं विनिवृत्तं च पार्श्वक्रान्तं निशुम्भितम् । विद्युत्भ्रान्तमतिक्रान्तं विवर्तितकमेव च ॥ ४६॥

The turned, the turned back, the side-turned, the bent, the lightning-turned, the over-turned, and the turned-back.

english translation

vivRttaM vinivRttaM ca pArzvakrAntaM nizumbhitam । vidyutbhrAntamatikrAntaM vivartitakameva ca ॥ 46॥

hk transliteration by Sanscript