Natyashastra

Progress:13.7%

शक्रस्यैरावती पिण्डी झषपिण्डी तु मान्मथी । शिखिपिण्डी कुमारस्य रूपपिण्डी भवेच्छ्रियः ॥ २५५॥

sanskrit

The Piṇḍī of Śakra (Indra) is Airāvatī, the Piṇḍī of Manmatha (Kamadeva) is Jhaṣā, the Piṇḍī of Kumāra (Kārtikeya) is Śikhī (peacock), and the Piṇḍī of Śrī (Lakṣmī) is Ūlu (owl).

english translation

zakrasyairAvatI piNDI jhaSapiNDI tu mAnmathI | zikhipiNDI kumArasya rUpapiNDI bhavecchriyaH || 255||

hk transliteration by Sanscript