Natyashastra

Progress:13.7%

धारापिण्डी च जाह्नव्याः पाशपिण्डी यमस्य च ॥ वारुणी च नदीपिण्डी याक्षी स्याद्धनदस्य तु ॥ २५६॥

sanskrit

The Piṇḍī of Jāhnavī (Gaṅgā) is Dhārā, the Piṇḍī of Yama is Pāśa, the Piṇḍī of Varuṇa is Nadī, and the Piṇḍī of Dhanada (Kuvera) is Yākṣī.

english translation

dhArApiNDI ca jAhnavyAH pAzapiNDI yamasya ca || vAruNI ca nadIpiNDI yAkSI syAddhanadasya tu || 256||

hk transliteration by Sanscript