Natyashastra

Progress:13.6%

पणवैर्ददुरैश्चैव सर्वातोद्यैः प्रवादितैः । दक्षयज्ञे विनिहते सन्ध्याकाले महेश्वरः ॥ २५१॥

sanskrit

Accompanied by the sounds of paṇava and other instruments, all of them played loudly, as Mahādeva (Śiva) danced in the evening after the destruction of Dakṣa's sacrifice.

english translation

paNavairdaduraizcaiva sarvAtodyaiH pravAditaiH | dakSayajJe vinihate sandhyAkAle mahezvaraH || 251||

hk transliteration by Sanscript

नानाङ्गहारैः प्रानृत्यल्लयतालवशानुगैअः । पिण्डिबन्धांस्ततो दृष्ट्वा नन्दिभद्रमुखा गणाः ॥ २५२॥

sanskrit

Dancing with various Aṅgahāras, in accordance with the rhythm and beats, the Gaṇas, including Nandī and Bhadramukha, observed the Piṇḍībandha and imitated the dance.

english translation

nAnAGgahAraiH prAnRtyallayatAlavazAnugaiaH | piNDibandhAMstato dRSTvA nandibhadramukhA gaNAH || 252||

hk transliteration by Sanscript

चक्रुस्ते नाम पिण्डीनां बन्धमासां सलक्षणम् । ईश्वरस्येश्वरी पिण्डी नन्दिनश्चापि पट्टसी ॥ २५३॥

sanskrit

The Piṇḍīs are named based on their specific forms, with the Piṇḍī of Śiva being Vṛṣa, the Piṇḍī of Nandī being Paṭṭisī, and the Piṇḍī of Śakra (Indra) being Airāvatī.

english translation

cakruste nAma piNDInAM bandhamAsAM salakSaNam | IzvarasyezvarI piNDI nandinazcApi paTTasI || 253||

hk transliteration by Sanscript

चण्डिकाया भवेत्पिण्डी तथा वै सिंहवाहिनी । तार्क्ष्यपिण्डी भवेद्विष्णोः पद्मपिण्डी स्वयंभुवः ॥ २५४॥

sanskrit

The Piṇḍī of Caṇḍikā (Kālī) is Siṃhavāhinī, the Piṇḍī of Viṣṇu is Tārkṣya, and the Piṇḍī of Svayambhu (Brahmā) is Padma (lotus).

english translation

caNDikAyA bhavetpiNDI tathA vai siMhavAhinI | tArkSyapiNDI bhavedviSNoH padmapiNDI svayaMbhuvaH || 254||

hk transliteration by Sanscript

शक्रस्यैरावती पिण्डी झषपिण्डी तु मान्मथी । शिखिपिण्डी कुमारस्य रूपपिण्डी भवेच्छ्रियः ॥ २५५॥

sanskrit

The Piṇḍī of Śakra (Indra) is Airāvatī, the Piṇḍī of Manmatha (Kamadeva) is Jhaṣā, the Piṇḍī of Kumāra (Kārtikeya) is Śikhī (peacock), and the Piṇḍī of Śrī (Lakṣmī) is Ūlu (owl).

english translation

zakrasyairAvatI piNDI jhaSapiNDI tu mAnmathI | zikhipiNDI kumArasya rUpapiNDI bhavecchriyaH || 255||

hk transliteration by Sanscript