Natyashastra

Progress:13.6%

चण्डिकाया भवेत्पिण्डी तथा वै सिंहवाहिनी । तार्क्ष्यपिण्डी भवेद्विष्णोः पद्मपिण्डी स्वयंभुवः ॥ २५४॥

sanskrit

The Piṇḍī of Caṇḍikā (Kālī) is Siṃhavāhinī, the Piṇḍī of Viṣṇu is Tārkṣya, and the Piṇḍī of Svayambhu (Brahmā) is Padma (lotus).

english translation

caNDikAyA bhavetpiNDI tathA vai siMhavAhinI | tArkSyapiNDI bhavedviSNoH padmapiNDI svayaMbhuvaH || 254||

hk transliteration by Sanscript