Progress:9.6%

ललाटे तिलकं कुर्याल्ललाटतिलकं तु तत् । पृष्ठतः कुञ्चितं कृत्वा व्यतिक्रान्तक्रमं ततः ॥ १११॥

Lalāṭatilaka—after assuming the Vṛścika.-karaṇa a mark (tilaka) in the forehead to be made with a great toe.

english translation

lalATe tilakaM kuryAllalATatilakaM tu tat | pRSThataH kuJcitaM kRtvA vyatikrAntakramaM tataH || 111||

hk transliteration by Sanscript