Progress:9.6%

यत्र तत्करणं ज्ञेयं बुधैः पार्श्वनिकुट्टितम् । वृश्चिकं चरणं कृत्वा पादस्याङ्गुष्ठकेन तु ॥ ११०॥

Pārśvanikuṭṭaka—Svastika hands to be held on one side, and the feet to be Nikuṭṭita.

english translation

yatra tatkaraNaM jJeyaM budhaiH pArzvanikuTTitam | vRzcikaM caraNaM kRtvA pAdasyAGguSThakena tu || 110||

hk transliteration by Sanscript