Natyashastra

Progress:8.8%

आक्षिप्तौ च करौ कार्यौ क्रान्तके करणे द्विजाः । आद्यः पादो नतः कार्यः सव्यहस्तश्च कुञ्चितः ॥ ११२॥

Krāntaka—bending a Kuñcita leg behind the back, the Atikrāntā Cārī, then the two hands to be thrown down.

english translation

AkSiptau ca karau kAryau krAntake karaNe dvijAH । AdyaH pAdo nataH kAryaH savyahastazca kuJcitaH ॥ 112॥

hk transliteration by Sanscript