Natyashastra

Progress:33.7%

निषण्णाङ्गस्तु चरणं प्रसार्य तलसञ्चरम्। उद्वाहितमुरः कृत्वा शकटास्यां प्रयोजयेत् ॥ १६॥

sanskrit

Śakaṭāsyā—the body held upright, one Agratalasañcara foot put forward and the breast being Udvāhita.

english translation

niSaNNAGgastu caraNaM prasArya talasaJcaram| udvAhitamuraH kRtvA zakaTAsyAM prayojayet || 16||

hk transliteration by Sanscript

सव्यस्य पृष्ठतो वामश्चरणस्तु यदा भवेत् । तस्यापसर्पणं चैव ज्ञेया साध्यर्धिका बुधैः ॥ १७॥

sanskrit

Adhyardhikā—the left foot on the back (i.e. heel) of the right one, the latter to be drawn away [a Tāla and half a part].

english translation

savyasya pRSThato vAmazcaraNastu yadA bhavet | tasyApasarpaNaM caiva jJeyA sAdhyardhikA budhaiH || 17||

hk transliteration by Sanscript

पादः प्रसारितः सव्यः पुनश्चैवोपसर्पितः । वामः सव्यापसर्पी च चाषगत्यां विधीयते ॥ १८॥

sanskrit

Cāṣagati—the right foot put forward and then drawn back and at the same time left foot drawn back and put forward afterwards.

english translation

pAdaH prasAritaH savyaH punazcaivopasarpitaH | vAmaH savyApasarpI ca cASagatyAM vidhIyate || 18||

hk transliteration by Sanscript

विच्यवात् समपादाया विच्यवां सम्प्रयोजयेत् । निकुट्टयंस्तलाग्रेण पादस्य धरणीतलम्॥ १९॥

sanskrit

Vicyavā—separating the feet from the Samapādā position and striking the ground with their fore part.

english translation

vicyavAt samapAdAyA vicyavAM samprayojayet | nikuTTayaMstalAgreNa pAdasya dharaNItalam|| 19||

hk transliteration by Sanscript

तलसञ्चरपादाभ्यामुत्प्लुत्य पतनं तु यत् । पर्यायतश्च क्रियते एडकाक्रीडिता तु सा ॥ २०॥

sanskrit

Eḍakākrīḍitā—jumping up and down with the Talasañcara feet.

english translation

talasaJcarapAdAbhyAmutplutya patanaM tu yat | paryAyatazca kriyate eDakAkrIDitA tu sA || 20||

hk transliteration by Sanscript