Natyashastra

Progress:33.7%

निषण्णाङ्गस्तु चरणं प्रसार्य तलसञ्चरम्। उद्वाहितमुरः कृत्वा शकटास्यां प्रयोजयेत् ॥ १६॥

sanskrit

Śakaṭāsyā—the body held upright, one Agratalasañcara foot put forward and the breast being Udvāhita.

english translation

niSaNNAGgastu caraNaM prasArya talasaJcaram| udvAhitamuraH kRtvA zakaTAsyAM prayojayet || 16||

hk transliteration by Sanscript