Natyashastra

Progress:33.6%

अतिक्रान्ता ह्यपक्रान्ता पार्श्वक्रान्ता तथैव च । ऊर्ध्वजानुश्च सूची च तथा नूपुरपादिका ॥ ११॥

sanskrit

They are as follows: Atikrāntā, Apakrāntā, Pārśvakrāntā, Ūrdhvajānu, Sūcī, Nūpurapādika,

english translation

atikrAntA hyapakrAntA pArzvakrAntA tathaiva ca | UrdhvajAnuzca sUcI ca tathA nUpurapAdikA || 11||

hk transliteration by Sanscript

डोलपादा तथाक्षिप्ता आविद्धोद्वृत्तसंज्ञिते । विद्युद्भ्रान्ता ह्यलाता च भुजङ्गत्रासिता तथा ॥ १२॥

sanskrit

Dolapādā, Ākṣiptā, Āviddhā, Udvṛttā, Vidyudbhrāntā, Alātā, Bhujaṅgatrasitā

english translation

DolapAdA tathAkSiptA AviddhodvRttasaMjJite | vidyudbhrAntA hyalAtA ca bhujaGgatrAsitA tathA || 12||

hk transliteration by Sanscript

मृगप्लुता च दण्डा च भ्रमरी चेति षोडश । आकाशिक्यः स्मृता ह्येता लक्षणं च निबोधत ॥ १३॥

sanskrit

Hariṇaplutā, Daṇḍā and Bhramarī are sixteen aerial caris. Now, understand their characteristics.

english translation

mRgaplutA ca daNDA ca bhramarI ceti SoDaza | AkAzikyaH smRtA hyetA lakSaNaM ca nibodhata || 13||

hk transliteration by Sanscript

पादैर्निरन्तरकृतैस्तथा समनखैरपि । समपादा स्मृता चारी विज्ञेया स्थानसंश्रया ॥ १४॥

sanskrit

Samapādā—the two feet close together, the nails [of the toes] meeting, and standing on the spot.

english translation

pAdairnirantarakRtaistathA samanakhairapi | samapAdA smRtA cArI vijJeyA sthAnasaMzrayA || 14||

hk transliteration by Sanscript

भूमिघृष्टेन पादेन कृत्वाभ्यन्तरमण्डलम्। पुनरुत्सादयेदन्यं स्थितावर्त्ता तु सा स्मृता ॥ १५॥

sanskrit

Sthitāvartā—one Agratalasañcara foot drawn up to cross the remaining foot and this movement repeated with another foot after separating the two.

english translation

bhUmighRSTena pAdena kRtvAbhyantaramaNDalam| punarutsAdayedanyaM sthitAvarttA tu sA smRtA || 15||

hk transliteration by Sanscript