Mahabharat

Progress:12.6%

एते चान्ये च बहवः पितृराज सभा सदः अशक्याः परिसंख्यातुं नामभिः कर्मभिस तथा ॥ २-८-३० ॥

'So numerous are they that I am incapable of describing them either by mentioning their names or deeds.' ॥ 2-8-30 ॥

english translation

ete cAnye ca bahavaH pitRrAja sabhA sadaH azakyAH parisaMkhyAtuM nAmabhiH karmabhisa tathA ॥ 2-8-30 ॥

hk transliteration by Sanscript