Mahabharat

Progress:54.5%

तस्य भीमस्य भीष्मेण वार्यमाणस्य भारत गुरुणा विविधैर वाक्यैः करॊधः परशमम आगतः ॥ २-३९-१४ ॥

'And, O Bharata, Bhima's wrath was soon appeased by Bhishma, the grand-sire of the Kurus, with various kinds of counsel.' ॥ 2-39-14 ॥

english translation

tasya bhImasya bhISmeNa vAryamANasya bhArata guruNA vividhaira vAkyaiH karòdhaH parazamama AgataH ॥ 2-39-14 ॥

hk transliteration by Sanscript