Progress:6.8%
तस्य षष्टं वैशिकं अधिकरणं पाटलिपुत्रकाणां गणिकानां नियोगाद्दत्तकः पृथक्चकार. ॥ १.१.११ ॥
sanskrit
Dattaka, after consulting the courtesans of Pataliputra, summarized the sixth chapter on prostitutes in a separate work called Kama Shastra
english translation
tasya SaSTaM vaizikaM adhikaraNaM pATaliputrakANAM gaNikAnAM niyogAddattakaH pRthakcakAra. || 1.1.11 ||
hk transliteration
तत्प्रसङ्गाच्चारायणः साधारणं अधिकरणं प्रोवाच। सुवर्णनाभः सांप्रयोगिकम्। घोटकमुखः कन्यासंप्रयुक्तकम्। गोनर्दीयो भार्याधिकारिकम्। गोणिकापुत्रः पारदारिकम्। कुचुमार औपनिषदिकं इति। ॥ १.१.१२ ॥
sanskrit
Similarly, Charayana set forth the chapter on general remarks [sādharana], Suvarnanabha the chapter on erotic approaches [sāmprayoga], Ghotakamukha the one on the art of seducing girls [kanyasamprayukta], Gonardiya the one on the wife's duties and rights [bhāryādhikārika], Gonikaputra the one on relations with other men's women [parādārika], and Kuchumara on occult practices [aupanishadika].
english translation
tatprasaGgAccArAyaNaH sAdhAraNaM adhikaraNaM provAca| suvarNanAbhaH sAMprayogikam| ghoTakamukhaH kanyAsaMprayuktakam| gonardIyo bhAryAdhikArikam| goNikAputraH pAradArikam| kucumAra aupaniSadikaM iti| || 1.1.12 ||
hk transliteration
तत्र दत्तकादिभिः प्रणीतानां शास्त्रावयवानां एकदेशत्वात्महदिति च बाभ्रवीयस्य दुराध्येयत्वात् संक्षिप्य सर्वं अर्थं अल्पेन ग्रन्थेन कामसूत्रं इदं प्रणीतम्। ॥ १.१.१४ ॥
sanskrit
Thus, due to being divided by different authors into separate works, this science had almost vanished, and it is summarized in this concise text of the Kama Sutra.
english translation
tatra dattakAdibhiH praNItAnAM zAstrAvayavAnAM ekadezatvAtmahaditi ca bAbhravIyasya durAdhyeyatvAt saMkSipya sarvaM arthaM alpena granthena kAmasUtraM idaM praNItam| || 1.1.14 ||
hk transliteration
तत्र दत्तकादिभिः प्रणीतानां शास्त्रावयवानां एकदेशत्वात्महदिति च बाभ्रवीयस्य दुरःआध्येयत्वात्संक्षिप्य सर्वं अर्थं अल्पेन ग्रन्थेन कामसूत्रं इदं प्रणीतम्. ॥ १.१.१४ ॥
sanskrit
By publishing the various chapters separately, Dattaka and the others had lost the overall concept, and due to its length, the text of the Babhravyas was difficult to study, which is why Vatsyayana summarized the great work of the sons of Babhru and composed the Kama Sutra.
english translation
tatra dattakAdibhiH praNItAnAM zAstrAvayavAnAM ekadezatvAtmahaditi ca bAbhravIyasya duraHAdhyeyatvAtsaMkSipya sarvaM arthaM alpena granthena kAmasUtraM idaM praNItam. || 1.1.14 ||
hk transliteration
तस्यायं प्रकरणाधिकरणसमुद्देशः ॥ १.१.१५ ॥
sanskrit
The contents of the various chapters are as follows:
english translation
tasyAyaM prakaraNAdhikaraNasamuddezaH || 1.1.15 ||
hk transliteration
Kamasutra
Progress:6.8%
तस्य षष्टं वैशिकं अधिकरणं पाटलिपुत्रकाणां गणिकानां नियोगाद्दत्तकः पृथक्चकार. ॥ १.१.११ ॥
sanskrit
Dattaka, after consulting the courtesans of Pataliputra, summarized the sixth chapter on prostitutes in a separate work called Kama Shastra
english translation
tasya SaSTaM vaizikaM adhikaraNaM pATaliputrakANAM gaNikAnAM niyogAddattakaH pRthakcakAra. || 1.1.11 ||
hk transliteration
तत्प्रसङ्गाच्चारायणः साधारणं अधिकरणं प्रोवाच। सुवर्णनाभः सांप्रयोगिकम्। घोटकमुखः कन्यासंप्रयुक्तकम्। गोनर्दीयो भार्याधिकारिकम्। गोणिकापुत्रः पारदारिकम्। कुचुमार औपनिषदिकं इति। ॥ १.१.१२ ॥
sanskrit
Similarly, Charayana set forth the chapter on general remarks [sādharana], Suvarnanabha the chapter on erotic approaches [sāmprayoga], Ghotakamukha the one on the art of seducing girls [kanyasamprayukta], Gonardiya the one on the wife's duties and rights [bhāryādhikārika], Gonikaputra the one on relations with other men's women [parādārika], and Kuchumara on occult practices [aupanishadika].
english translation
tatprasaGgAccArAyaNaH sAdhAraNaM adhikaraNaM provAca| suvarNanAbhaH sAMprayogikam| ghoTakamukhaH kanyAsaMprayuktakam| gonardIyo bhAryAdhikArikam| goNikAputraH pAradArikam| kucumAra aupaniSadikaM iti| || 1.1.12 ||
hk transliteration
तत्र दत्तकादिभिः प्रणीतानां शास्त्रावयवानां एकदेशत्वात्महदिति च बाभ्रवीयस्य दुराध्येयत्वात् संक्षिप्य सर्वं अर्थं अल्पेन ग्रन्थेन कामसूत्रं इदं प्रणीतम्। ॥ १.१.१४ ॥
sanskrit
Thus, due to being divided by different authors into separate works, this science had almost vanished, and it is summarized in this concise text of the Kama Sutra.
english translation
tatra dattakAdibhiH praNItAnAM zAstrAvayavAnAM ekadezatvAtmahaditi ca bAbhravIyasya durAdhyeyatvAt saMkSipya sarvaM arthaM alpena granthena kAmasUtraM idaM praNItam| || 1.1.14 ||
hk transliteration
तत्र दत्तकादिभिः प्रणीतानां शास्त्रावयवानां एकदेशत्वात्महदिति च बाभ्रवीयस्य दुरःआध्येयत्वात्संक्षिप्य सर्वं अर्थं अल्पेन ग्रन्थेन कामसूत्रं इदं प्रणीतम्. ॥ १.१.१४ ॥
sanskrit
By publishing the various chapters separately, Dattaka and the others had lost the overall concept, and due to its length, the text of the Babhravyas was difficult to study, which is why Vatsyayana summarized the great work of the sons of Babhru and composed the Kama Sutra.
english translation
tatra dattakAdibhiH praNItAnAM zAstrAvayavAnAM ekadezatvAtmahaditi ca bAbhravIyasya duraHAdhyeyatvAtsaMkSipya sarvaM arthaM alpena granthena kAmasUtraM idaM praNItam. || 1.1.14 ||
hk transliteration
तस्यायं प्रकरणाधिकरणसमुद्देशः ॥ १.१.१५ ॥
sanskrit
The contents of the various chapters are as follows:
english translation
tasyAyaM prakaraNAdhikaraNasamuddezaH || 1.1.15 ||
hk transliteration