Progress:8.0%
तत्र दत्तकादिभिः प्रणीतानां शास्त्रावयवानां एकदेशत्वात्महदिति च बाभ्रवीयस्य दुराध्येयत्वात् संक्षिप्य सर्वं अर्थं अल्पेन ग्रन्थेन कामसूत्रं इदं प्रणीतम्। ॥ १.१.१४ ॥
sanskrit
Thus, due to being divided by different authors into separate works, this science had almost vanished, and it is summarized in this concise text of the Kama Sutra.
english translation
tatra dattakAdibhiH praNItAnAM zAstrAvayavAnAM ekadezatvAtmahaditi ca bAbhravIyasya durAdhyeyatvAt saMkSipya sarvaM arthaM alpena granthena kAmasUtraM idaM praNItam| || 1.1.14 ||
hk transliteration
Kamasutra
Progress:8.0%
तत्र दत्तकादिभिः प्रणीतानां शास्त्रावयवानां एकदेशत्वात्महदिति च बाभ्रवीयस्य दुराध्येयत्वात् संक्षिप्य सर्वं अर्थं अल्पेन ग्रन्थेन कामसूत्रं इदं प्रणीतम्। ॥ १.१.१४ ॥
sanskrit
Thus, due to being divided by different authors into separate works, this science had almost vanished, and it is summarized in this concise text of the Kama Sutra.
english translation
tatra dattakAdibhiH praNItAnAM zAstrAvayavAnAM ekadezatvAtmahaditi ca bAbhravIyasya durAdhyeyatvAt saMkSipya sarvaM arthaM alpena granthena kAmasUtraM idaM praNItam| || 1.1.14 ||
hk transliteration