1.
प्रथमोपदेशः
prathamopadezaH
•
द्वितीयोपदेशः
dvitIyopadezaH
3.
तृतीयोपदेशः
tRtIyopadezaH
4.
चतुर्थोपदेशः
caturthopadezaH
Progress:53.4%
131
इडायाः पिङ्गलायाश्च सुषुम्णायाश्च मध्यतः I प्रज्ञावताङ्गुलिं दत्वा ग्रन्थिमध्यं समुच्छिनेत् II२-१३१II
The wise should place a finger at the center of iḍā, pingalā and susumnā and cut the center of the knot.
english translation
बुद्धिमान को चाहिए कि वह इड़ा, पिंगला और सुषुम्ना के मध्य में उंगली रखे और गांठ के मध्य भाग को काट दे।
hindi translation
iDAyAH piGgalAyAzca suSumNAyAzca madhyataH I prajJAvatAGguliM datvA granthimadhyaM samucchinet II2-131II
Chapter 2
Verse 130
Verse 132
Library
Hatharatnavali
verses
verse
sanskrit
translation
english