•
प्रथमोपदेशः
prathamopadezaH
2.
द्वितीयोपदेशः
dvitIyopadezaH
3.
तृतीयोपदेशः
tRtIyopadezaH
4.
चतुर्थोपदेशः
caturthopadezaH
Progress:6.7%
27
हठप्रदीपिकायाम् – बस्तिर्धोतिस्तथा नेतिस्त्राटकं नौलिकं" तथा I कपालभ्रान्तिरेतानि षट्कर्माणि प्रचक्षते ॥१-२७॥
sanskrit
The sat-karmas are - basti, dhauti, neti, traṭaka, naulika and Kapala-bhranti.
english translation
षट्कर्म हैं - बस्ति, धौति, नेति, त्राटक, नौलिका और कपाल-भ्रांति।
hindi translation
haThapradIpikAyAm – bastirdhotistathA netistrATakaM naulikaM" tathA I kapAlabhrAntiretAni SaTkarmANi pracakSate ||1-27||
Chapter 1
Verse 26
Verse 28
Library
Hatharatnavali
verses
verse
translation